SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ सूर्यगढाङ्ग सूत्रं दीपिकान्वितम् । 1168 11 Jain Education In " कालो सहाब नियई, पुढकथं पुरिसकारणे पंच 99 १७ समवाये सम्मतं, एगंते होइ मिच्छतं ॥ १ ॥ " " प्रोणी प्राणिज्ञानं, घातचित्तं च तद्गता चेष्टा । प्राणैश्च विप्रयोगः, पञ्चभिरापद्यते हिंसा ॥ १ ॥ "अवि कम्माई आहे, बंधइ पकरेइ चिणइ उवचिणइ । कम्म भोई साहू, जं भणियं भगवईए फुडं ॥ १ ॥ " " आमही बत निनीषति, युक्तिं तत्र यत्र मतिरस्य निविष्टा । पक्षपातरहितस्य तु युक्तिर्यत्र तत्र मतिरेति निवेशम् ॥ १ ॥ " २३ " परिग्रहारम्भमना-स्तारयेयुः कथं परान् । १९ स्वयं दरिद्रो न परमीश्वरी कर्त्तुमीश्वरः ॥ १ ॥ " " किं ताए पढियाए ?, पयकोडीए पलालभूयाए । जत्थित्तियं न नायं परस्स पीडा न कायवा ॥ १ ॥ " "जं अज्जियं चरितं, देसूणाए य पुण्वकोडीए । १२ २४ २६ तं पि कसाइयमितो, हारए नरो मुद्दतेण ॥ १ ॥ " " जं अज्जियं समीखल्लएहिं तवनियमबंभ मई एहि । माहुतयं कलहंता, छडेअह सागपत्तेर्हि ॥ २ ॥ "पुप्फफलाणं च रसं, सुराए मंसम्म महिलियाणं च । जाणता जे विरया, ते दुक्करकारए वंदे ॥ १ ॥ " हा मातम्रियत इति, त्राता नैवास्ति साम्प्रतं कश्चित् । किं वा शरणं मे स्यादिह दुष्कृतचरितस्य पापस्य ॥ १ ॥ " ४२ " रिद्धी सहावतरला, रोगजराभंगुरं इयं सरीरं । दोपि गमणसीलाणं, किञ्चिरं होज्ज संबंधो ? ॥ १ ॥ " ४४ " मातापितृसहस्राणि पुत्रदारशतानि च । प्रतिजन्मनि वर्त्तन्ते, कस्य माता पिताऽपि वा १ ||२||" ४४ " स्वाध्याय ध्यान कृच्छ्राणि, भिक्षाभ्रमण एव च । प्रायः पौरुषहीनानां, जीवनोपाय कौशलम् ॥ १ ॥ " For Private & Personal Use Only ३७ ३७ ४० ४६ ॥ १७ ॥ www.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy