________________
८
८
१
निचं सुहिया पमुइया, गयंपि कालं न याति ॥२॥" ५/" नैनं छिन्दन्ति शस्त्राणि, नैनं दहति पावकः । " देवाणं देवलोए, जे सुक्खं तं नरो सुभणिओवि । । न चैनं क्लेदयन्त्यापो, न शोषयति मारुतः ॥ १॥"
न भणइ वाससरण वि, जस्स वि जीहासयं हुज्जा ॥३॥” ५ | " अच्छेद्योऽयमभेद्योऽय-मविकारी स उच्यते । " तिरिया कसंकुसारा, निवायवहबंधमारणसयाई।
नित्यः सततगः स्थाणु-रचलोऽयं सनातनः ॥ २॥" नेव इहं पावंता, परत्थ जइ नीमिया हुंता ॥४॥" ५ | " तपांसि यातनाश्चित्राः, संयमो भोगवश्वना । " केचिल्लक्षम्भरयः, कोटिम्भरयश्च केऽपि केऽपि नराः।
अग्निहोत्रादिकं कर्म, बालक्रीडेव लक्ष्यते ॥ १॥" केऽपि च नात्मम्भरया, फलमेतत्सुकृतदुष्कृतयोः ॥५॥" ५" प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः, "कण्टकस्य च तीक्ष्णत्वं, मयूरस्य विचित्रता।
सोऽवश्यं भवति नृणां शुभोऽशुभो वा । वर्णाश्च ताम्रचूडानां, स्वभावेन भवन्ति हि ॥१॥” ६ भूतानां महति कृतेऽपि हि प्रयत्ने, | " अकर्ता निर्गुणो भोक्ता, आत्मा साक्ष्यस्य दर्शने । । नाभाव्यं भवति न भाविनोऽस्ति नाशः ॥१॥"
प्रकृतेर्विरहो मोक्षः, तन्नाशे स स्वरूपतः॥१॥" "न देवमिति सचित्य, त्यजेदुद्यममात्मनः । " महारंभयाए महापरिग्गयाए कुणिमाहारेणं,
| अनुद्यमेन फस्तैलं, तिलेभ्यः प्राप्तुमर्हति ॥ १॥" पंचिवियवहेणं जीवा नेरइयत्ताए कम्मं पकरिति ।" " उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीः ।"
१२
Jain Education in
For Privale & Personal use only
w.jainelibrary.org