________________
सूचगडाङ्ग
सूत्रं
दीपिकान्वितम् ।
॥ १६ ॥
Jain Education International
हरियाणि भूताणि विलंब गाणि० । ९६ हुएण जे सिद्धिमुदाहरति० ।
९९
डोळावायं सहीवायं ० । हम्ममाणो न कुप्पेज्जा ० ।
"
परिशिष्ट नं. २
दीपिकागत सुभाषित गद्य-पद्यसंग्रहः ।
99
" जीवो छक्कायपरूवणा य तेसिं बहेण बंधोति । " एस खलु गंधे, एस खलु मोहे, एस खलु मारे, एस खलु निरए, इत्थं गढिए लोए। "
१
" इयं नाणं कियाहीणं, हया अन्नाणिणो किया ।
पत्रांक
१
"
पातो पंगुलो दडो, घावमाणो य अंधओ ॥ १ ॥
संजोगसिद्धी फलं बयंति "
११४
११५
१
१
हणतं नाणुजाणेज्जा ० ।
१२६
हा पिणो संघति पावघम्मे० । १५४
"बंधस्स मिच्छु अविरइ-कसायजोगत्ति हेयवो चउरो। " "अह तेसिं विणासे उ, विणासो होइ देहिणं । " " एक एव हि भूतात्मा, देहे देहे व्यवस्थितः ।
एकधा बहुधा चैव दृश्यते जल चन्द्रवत् ॥ १ ॥ ” ४-५ "अच्छिनीमीळणमित्तं, नत्थि सुहं दुक्खमेव अणुबद्धं ।
नरए नेरइयाणं, अहोनिसि पश्चमाणाणं ॥ १ ॥ "
" तर्हि देवा बंतरिया, वरवरुणीगीय वाइयरवेणं ।
For Private & Personal Use Only
२
8
8
॥ १६ ॥
www.jainelibrary.org