SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ सूचगडाङ्ग सूत्रं दीपिकान्वितम् । ॥ १६ ॥ Jain Education International हरियाणि भूताणि विलंब गाणि० । ९६ हुएण जे सिद्धिमुदाहरति० । ९९ डोळावायं सहीवायं ० । हम्ममाणो न कुप्पेज्जा ० । " परिशिष्ट नं. २ दीपिकागत सुभाषित गद्य-पद्यसंग्रहः । 99 " जीवो छक्कायपरूवणा य तेसिं बहेण बंधोति । " एस खलु गंधे, एस खलु मोहे, एस खलु मारे, एस खलु निरए, इत्थं गढिए लोए। " १ " इयं नाणं कियाहीणं, हया अन्नाणिणो किया । पत्रांक १ " पातो पंगुलो दडो, घावमाणो य अंधओ ॥ १ ॥ संजोगसिद्धी फलं बयंति " ११४ ११५ १ १ हणतं नाणुजाणेज्जा ० । १२६ हा पिणो संघति पावघम्मे० । १५४ "बंधस्स मिच्छु अविरइ-कसायजोगत्ति हेयवो चउरो। " "अह तेसिं विणासे उ, विणासो होइ देहिणं । " " एक एव हि भूतात्मा, देहे देहे व्यवस्थितः । एकधा बहुधा चैव दृश्यते जल चन्द्रवत् ॥ १ ॥ ” ४-५ "अच्छिनीमीळणमित्तं, नत्थि सुहं दुक्खमेव अणुबद्धं । नरए नेरइयाणं, अहोनिसि पश्चमाणाणं ॥ १ ॥ " " तर्हि देवा बंतरिया, वरवरुणीगीय वाइयरवेणं । For Private & Personal Use Only २ 8 8 ॥ १६ ॥ www.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy