________________
रखगडाङ्ग "दिति कसाया भवमणतं ।"
८५ | “ विसप्पे सम्बो धारे, बहुपाणविणासणे। पत्रं न N" दीयते म्रियमाणस्य, कोटिं जीवितमेव वा।
| नत्थि जोइसमे सत्ये, तम्हा जोइं न दीवए ॥३॥" ९६ दीपिका
धनकोटि न गृहीयात , सों जीवितुमिच्छति ॥ १॥" ९२ | " जायतेयं न इच्छंति, पावगं जलइत्तए । ग्वितम्। "रुक्खा गुच्छा गुम्मा, लया य वल्ली य पव्वगा चेव । | तिक्खमन्नयरं सत्यं, सबको वि दुरासयं ॥१॥"
तणवलयहरियओसहि-जलाहकुहणा य बोधव्वा ॥१॥” ९४ | " पाईणं पडिणं वा वि, उड्डे अणुदिनामवि । " वहबंधअब्भक्खाणा-दाणपरक्षणविलोयणाईणं।
अहे दाहिणओ वा वि, दहे उत्तरओ वि य ॥२॥" ९६ सव्वजहन्नो उदओ, दसगुणिओ इक्कसि कयाणं ॥१॥" ९५ | " भूयाणं एसमाधाओ, हव्ववाहो न संसओ। " तिव्वयरे य पओसे, सयगुणिओ सयसहस्सकोडिगुणो। । तं पईवपयावट्ठा, संजया किंचि नारभे ॥ ३ ॥"
कोडाकोडिगुणो वा, हुज विवागो बहुतरो वा ॥२॥" ९५ | " तम्हा एवं वियाणित्ता, दोसं दुग्गइववणं । " तहेव भत्तपाणेसु, पयणे पयावणेसु य।
___ अगणिकायसमारंभ, जावजीवाइ वजए ॥ ४ ॥" ९ पाणभूयदयट्ठाए, तम्हा भिक्खू न पए न पयावए ॥१॥" ९६ | " सो एसो जस्स गुणा, वियरंतिऽणिवारिया दसदिसासु। " जलनिस्सिया जीवा, पुढवीकट्ठनिस्सिया ।
___ इहरा कहासु सुव्वसि, पञ्चक्खं अज दिट्ठोसि ॥१॥" १०२ हम्मति भत्तपाणेसु, तम्हा भिक्खू न पयावर ॥२॥" ९६ |" अशाश्वतानि स्थानानि, सर्वाणि दिवि चेह तत् ।
॥१८॥
Jain Education in
For Privale & Personal use only
www.jainelibrary.org