________________
39
देवासुरमनुष्याणा - मृद्धयश्च सुखानि च ॥ १ ॥
66
धर्म एको हि शाश्वतः । "
१०५ १०५
" कषाया यस्य नो छिन्ना, यस्य नात्मवशं मनः ।
इन्द्रियाणि न गुप्तानि प्रव्रज्या तस्य जीवनम् ॥ १ ॥ " १०८
" कंसेसु कंसपाए, कुंडमोसु वा पुणो ।
भुंजतो असणपाणाई, आयारा परिभस्सा || १ || ” " गंभीरविजया एए, [ पाणा दुप्पडिलेहगा । Xxx ] गोयरग्गपविट्टो उ, न निसीएज कत्थई ।
"
कहूं च न पबंधेज्जा, चिट्टित्ता ण व संजए ॥ १ ॥ " ११३
Jain Education International
११३
११३
" तिमन्नयरागस्स, निसेज्जा जस्स कपई ।
११४
जराए अभिभूयस्स, वाहियस्स तबसिणो ॥ १ ॥ " " जीवेण भंते ! इसमाणे वा उस्सुयमाणे वा कइ कम्म पगडीओ बंधइ ?, गोयमा ! सत्तविहबंध वा अट्ठविहबंध वा " ११५
" जेण परो दूमिज्जह, अवराहो होइ जेण भणिएण |
अप्पा पडइ किलेसे, तं न हु जंपति गीयत्था ॥१॥ " ११९ " एगो मे सासओ अप्पा, नाणदंसणसंजुओ ।
सेसा मे बाहिरा भावा, सव्वे संजोगलक्खणा ॥१॥ ११९ " अकर्त्ता निर्गुणो भोक्ता, आत्मा कापिलदर्शने । " १२१ "क्रियैव फलदा पुंसां, न ज्ञानं फलदं स्मृतम् ।
यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात्सुखितो भवेत् ॥१॥ १२१ " अजरामरवद्वालः, क्लिश्यते धनकाम्यया ।
शाश्वतं जीवितं चैव मन्यमानो धनानि च ॥ १ ॥ " १२१ " सामन्नमणुचरंतरस, कसाया जस्स उक्कडा हुंति ।
मन्नामि उच्छुकंव, निष्फलं तस्स चारिचं ॥ | १ || ” १३० "पढमं नाणं तओ दया, एवं चिट्ठइ सब्बसंजए ।
अन्नाणी किं काही ?, किं वा नाही ? छेयपावगं ॥ १ ॥” १३६
For Private & Personal Use Only
www.jainelibrary.org