SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ 39 देवासुरमनुष्याणा - मृद्धयश्च सुखानि च ॥ १ ॥ 66 धर्म एको हि शाश्वतः । " १०५ १०५ " कषाया यस्य नो छिन्ना, यस्य नात्मवशं मनः । इन्द्रियाणि न गुप्तानि प्रव्रज्या तस्य जीवनम् ॥ १ ॥ " १०८ " कंसेसु कंसपाए, कुंडमोसु वा पुणो । भुंजतो असणपाणाई, आयारा परिभस्सा || १ || ” " गंभीरविजया एए, [ पाणा दुप्पडिलेहगा । Xxx ] गोयरग्गपविट्टो उ, न निसीएज कत्थई । " कहूं च न पबंधेज्जा, चिट्टित्ता ण व संजए ॥ १ ॥ " ११३ Jain Education International ११३ ११३ " तिमन्नयरागस्स, निसेज्जा जस्स कपई । ११४ जराए अभिभूयस्स, वाहियस्स तबसिणो ॥ १ ॥ " " जीवेण भंते ! इसमाणे वा उस्सुयमाणे वा कइ कम्म पगडीओ बंधइ ?, गोयमा ! सत्तविहबंध वा अट्ठविहबंध वा " ११५ " जेण परो दूमिज्जह, अवराहो होइ जेण भणिएण | अप्पा पडइ किलेसे, तं न हु जंपति गीयत्था ॥१॥ " ११९ " एगो मे सासओ अप्पा, नाणदंसणसंजुओ । सेसा मे बाहिरा भावा, सव्वे संजोगलक्खणा ॥१॥ ११९ " अकर्त्ता निर्गुणो भोक्ता, आत्मा कापिलदर्शने । " १२१ "क्रियैव फलदा पुंसां, न ज्ञानं फलदं स्मृतम् । यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात्सुखितो भवेत् ॥१॥ १२१ " अजरामरवद्वालः, क्लिश्यते धनकाम्यया । शाश्वतं जीवितं चैव मन्यमानो धनानि च ॥ १ ॥ " १२१ " सामन्नमणुचरंतरस, कसाया जस्स उक्कडा हुंति । मन्नामि उच्छुकंव, निष्फलं तस्स चारिचं ॥ | १ || ” १३० "पढमं नाणं तओ दया, एवं चिट्ठइ सब्बसंजए । अन्नाणी किं काही ?, किं वा नाही ? छेयपावगं ॥ १ ॥” १३६ For Private & Personal Use Only www.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy