SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ - అకాగా అలా सूयगडाङ्ग सूत्र दीपिकान्वितम्। ॥१९॥ - नाणस्स होइ भागी, थिरयरओ दसणे चरिते य। " दग्धे बीजे यथाऽत्यन्तं, [प्रादुर्भवति नाङ्करः । धन्ना आवकहाई, गुरुकुलवासं न मुंचंति ।। १॥” १३९ कर्मबीजे तथा दग्धे, न रोहति भवाङ्करः ॥ १॥" १६१ " पावं काऊण पुणो, अप्पाणं सुद्धमेव वाहरइ। सामान्य शुद्धिपत्रकम् । १४२ दुगुणं करेइ पावं, बीयं बालस्स मंदत्तं ॥ १॥” पत्र पृष्ठ " ब्राह्मणं डोडमिति यात्" तथा " वणिज किराट"मिति १४२ पंक्ति अशुद्ध ४ “ज्ञानक्रियाभ्यां मोक्षः" । २ १ मेगेत्ति मेगेति णच्चाणं " अन्यैः स्वेच्छारचिता-नर्थविशेषान् काश्रमेण विज्ञाय।। णचा गं ___ कृत्स्नं वाङ्गमयमित इति, खादत्यङ्गानि दर्पण ॥१॥"१४५ आकोस अक्कोस " एकः प्रकुरुते कर्म, भुनक्त्येकश्च तत्फलम् । ९५ २ ११ णाईणं ___ जायते म्रियते चैक, एको याति भवान्तरम् ॥ १ ॥” १४६ | 'नादीनि 'नादीनां " नहि भवति निर्विगोपक-मनुपासितगुरुकुलस्य विज्ञानम् । लवण विहूणा लवणविहूणा NI प्रकटितपाश्चाद्भाग, पश्यत नृत्यं मयूरस्य ॥१॥" १५० सिखंति सिक्खंति "सो अत्थो बत्तव्यो, जो भन्नइ अक्खरेहिं थोवेहिं । १११ १ ७ लसिणाणं हं सिणाणं ___ जो पुण बहुअक्खरेहिं सो होइ निस्सारो ॥ १ ॥” १५५ | ११५ १ ४ उस्सूयमाणे उस्सुयमाणे ఎం అంతగా *णाइणि १९N Jain Education For Private & Personal use only sowww.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy