SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ सूयगडाङ्ग सूत्रं दीपिकान्वितम् । ॥ १३३ ।। होइ "त्ति गद्गदभाषित्वेनाव्यक्तभाषी भवति, न किमपि वक्तुमलम् । तथा " अणाणुवाई " स्याद्वादिनोक्तं साधनमनुवदितुं शीलमस्येत्यनुवादी, तत्प्रतिषेधादननुवादी, सद्धेतुभिर्व्याकुलितमना मौनमेव प्रतिपद्यत इति भावः । यद्यपि ते | परतीर्थिका जैनैः समं वक्तुं न प्रभविष्णवस्तथापि कदाग्रहग्रस्ताः स्वपक्षमेव स्थापयन्ति, तद्यथा-' इमं दुपक्खं इममे गपक्खं ' इदमस्मदभ्युपगतं दर्शनमेकपक्षं, अप्रतिपक्षतया एकान्तिकं - अविरुद्धार्थाभिधायितया निष्प्रतिबाधं पूर्वापराविरुद्धमित्यर्थः । एतद्गुरुवचः शिष्यं प्रति गुरुर्वक्ति । यद्यपि ते दर्शनिनः स्वीयं वचनं एकपक्षमिति भाषन्ते परं द्विपक्षं, द्वौ पक्षावस्येति द्विपक्षं सप्रतिपक्षमनैकान्तिकम् [ परस्परं ] विरुद्धवचनमित्यर्थः । अथवा विरुद्धमनृतमपि निजं वचः 'अविरुद्धं तथ्यं चैतत् ' एवं प्रलापिनां एकपक्षमपि द्विपक्षतया व्यवस्थितं, उत्सूत्रप्ररूपणादिहामुत्र च विडम्बनाकारि चौरपारदारिकयोखि, यथा ते हि करचरणनाशिकाछेदादिकामिदैव पुष्पसदृशां विडम्बनां स्वकर्मजनितामनुभवन्ति, परत्र च नरकादौ तत्फलभूतां वेदनामनुभवन्तीति, एवमन्यदपि कम्र्मोभयवेद्यमभ्युपगम्यते, एवमेकपक्षमपि इहामुत्र च विडम्बनाहेतुकत्वाद्द्विपक्षमित्यर्थः । तथा ते तीर्थान्तरीयाः स्याद्वादोच्छेदाय 'छलायतनं' वाक्छलं १ सामान्यछलं २ उपचारछलं ३ चेति छलत्रयं प्रयुञ्जन्ते । ‘नवकम्बलो देवदत्त' इत्यादिकं छलमाहु-रुक्तवन्तः । अथवा षट् ' आयतनानि' उपादानकारणानिआश्रवद्वाराणि श्रोत्रेन्द्रियादीनि यस्य कर्मणस्तत्षडायतनं कर्मेत्येवमाहुरिति गाथार्थः ॥ ५ ॥ Jain Education international सम्प्रतमेतदूषणायाह *" अथवा मूकादपि मूको[ मूक ]मूकः स्यात् " इति हर्ष० । For Private & Personal Use Only १२ सम०ध्ययने सम्यङ्मा र्गानभिज्ञत्वं सांख्या नाम् । ॥ १३३ ॥ www.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy