________________
ते एवमक्खंति अबुज्झमाणा, विरूवरूवाणि अकिरियवाई।
जे मायइत्ता बहवे मणूसा, भमंति संसारमणवदग्गं ॥६॥ व्याख्या-ते चार्वाकबौद्धादयो ह्यक्रियावादिनः सम्यग्मार्गानभिज्ञा मिथ्यामलपटलावृतात्मानः परं आत्मानं च व्युद्राहयन्तो ' विरूपरूपाणि ' नानाप्रकाराणि शास्त्राणि प्ररूपयन्ति+ । कथम्भूता ? अक्रियात्मानो-क्रियावादिनः, ते च परमार्थमविदन्तो यद्दर्शनमादाय-गृहीत्वा बहवो मनुष्याः संसारमनवदन-मपर्यवसानं भ्रमन्त्यरघट्टघटीन्यायेन पर्यटन्तीति । गाथार्थः ॥ ६ ॥ अथ शून्यवादभेदं दर्शयन्नाह
णाइच्चो उएति ण अत्थमेति, ण चंदिमा वट्ठति हायती वा।
सलिला ण संदंति ण वंति वाया, वंझे णियते कसिणे हु लोए ॥ ७॥ व्याख्या-सर्वशून्यवादिनो ह्यक्रियावादिनश्च सर्वजगत्प्रत्यक्षामादित्योद्गमनादिकामेव क्रियां तावन्न मन्यन्तेनिषेधयन्तीत्यर्थः, तथाहि-आदित्यो हि सर्वजनप्रतीतो जगत्प्रदीपकल्पो दिवसादिकालविभागकारी, स एव तावन्नास्ति, |
+ " तथाहि-" दानेन महाभोगश्च देहिनां सुरगतिश्च शीलेन | भावनया च विमुक्ति-स्तपसः सर्वाणि सिद्ध्यन्ति ॥१॥" तथा 'पृथिव्यापस्तेजोवायुरिति चत्वारि सन्ति०, न काश्चिदात्मा'। तथा बौद्धः-'सर्व क्षणिकं निरात्मकं' इत्यादीनि शास्त्राणि वदन्ति" इति हर्ष।
Jain Education Inter
For Privale & Personal use only
Www.jainelibrary.org