________________
सूत्रं
१२ सम. ध्थयने
वितम् ।।
निरा. करणम् ।
सूयगडाङ्ग- कुतस्तस्योद्गमनमस्तमनं वा ? यच्च जाज्वल्यमानं तेजोमण्डलं दृश्यते तद् भ्रान्तमतीनां द्विचन्द्रादिप्रतिभास-मृगतृष्णका-
कल्पं वर्त्तते । तथा न चन्द्रमा वर्द्धते शुक्लपक्षे नापि कृष्णपक्षे प्रतिदिनमपहीयते । तथा न सलिला-न्युदकानि ' स्यन्दन्ते दीपिका- पर्वतनिझरेभ्यो न स्रवन्ति । तथा 'वाताः' सततगतयो न वान्ति । किं बहुनोक्तेन ? कृत्स्नोऽप्ययं लोको 'वन्ध्यो'ऽर्थ
| शून्यो 'नियतो ' निश्चितः अभावरूप इति यावत् । सर्वमिदं यदुपलभ्यते तन्मायास्वप्मेन्द्रजालकल्पमिति गाथार्थः ॥ ७ ॥ ॥१३४॥
एतत् परिह काम आह
जहा हि अंधे सह जोतिणावि, रूवाइं णो पासति हीणणेत्ते ।
संतं पि ते एवमकिरियवाई, किरियं ण पस्संति निरुद्धपन्ना ॥ ८॥ व्याख्या-यथा ह्यन्धो-जात्यन्धो हीननेत्रः ज्योतिषाऽपि-प्रदीपादिना सह वर्तमानोऽपि रूपाणि-घटपटादीनि VIन पश्यति' नोपलभते, एवं तेऽप्यक्रियवादिनः सदपि घटपटादिकं वस्तु तक्रियां चास्तित्वादिकां परिस्पन्दादिकां [वा] न पश्यन्ति । किमिति ? यतो निरुद्धप्रज्ञाः-ज्ञानावरणादिना समाच्छादिता 'प्रज्ञा 'ज्ञानं येषां ते तथा, तथाहिआदित्योद्गमः सन्धिकारक्षयकारी कमलाकरोद्घाटनपटुः प्रत्यहं भवन्नुपलक्ष्यते, तक्रिया च देशाद्देशान्तरावाप्ति लक्षणा सर्वजगत्प्रतीताऽनुमीयते । तथा चन्द्रमा अपि प्रत्यहं क्षीयमाणः पुनः कलाभिवृद्ध्या प्रवर्द्धमानश्चोपलभ्यते । तथा सरितोऽपि प्रावृषि उत्कल्लोलाः वहमानाः दृश्यन्ते । वायवोऽपि वृक्षभङ्गकम्पादिभिरनुमीयन्ते । एवं च न सर्वामावः,
१३४॥
61
Jain Education Interational
For Privale & Personal use only
www.jainelibrary.org