________________
सूयगडाङ्ग
सू
दीपिका
न्वितम् ।
॥ १३७ ॥
स्वकृतकर्मभिः पुनः पुनर्विविध-मनेकप्रकारं 'पर्यासं' परिक्षेपं - अरघट्टघटीन्यायेन परिभ्रमणं 'उप' सामीप्येन ' यान्ति ' गच्छन्तीति गाथार्थः ॥ १३ ॥ किञ्च -
महु ओहं सलिलं अपारगं, जाणाहि णं भवगहणं दुमोक्खं ।
सविसन्ना विसयंगणाहिं, दुहओ वि लोयं अणुसंचरंति ॥ १४ ॥
व्याख्या - यं संसारमाडु - रुक्तवन्तः, के ? तीर्थकरगण घरादयः कीदृशमाहुः संसारं ? स्वयंभूरमणसलिलौधवदपारगं, यथा स्वयम्भूरमणसलिलौघो न केनचिज्जलचरेण लङ्घयितुं शक्यते, एवमयमपि संसारसागरः सम्यग्दर्शनमन्तरेण लङ्घयितुं न शक्यत इति ' जानीहि ' अवगच्छ, णमिति वाक्यालङ्कारे, भवगहनमिदं चतुरशीतियोनिलक्षप्रमाणं 'दुर्मोक्षं ' दुस्तरमस्तिवादिनामपि किम्पुनर्नास्तिकानामिति । ' यस्मिन् ' संसारगहने सावद्यानुष्ठायिनः कुमार्गपतिताः 'विषण्णा मग्नाः विषयाङ्गनाभिर्वशीकृताः सर्वत्र सदनुष्ठाने अवसीदन्ति । ततश्च विषयाङ्गनाभिर्वशीकृताः सदनुष्ठानविमुखाः कुमार्गपतिताः ' लोकं ' स्थावरजङ्गमात्मकं ' अनुसञ्चरन्ति ' गच्छन्ति । यदि वा लिङ्गमात्रप्रव्रज्यया अविरत्या च स्वकर्मप्रेरिता ' लोकं ' चतुर्दशरज्वात्मकं ' अनुसञ्चरन्ति' पर्यटन्तीति गाथार्थः ॥ १४ ॥ किश्व
Jain Education International
न कम्मुणा कम्म खवेंति बाला, अकम्मुणा कम्म खवत वीरा । मेधाविणो लोभमा वितीता, संतोसिणो नो पगरेंति पावं ॥ १५ ॥
For Private & Personal Use Only
१२ सम०ध्ययने
भवभ्रमण
निबन्धन
त्वं
कर्मणः ।
॥ १३७ ॥
www.jainelibrary.org