________________
सूयगडा
पत्रं
INE
दीपिकान्वितम् ।
॥९
॥
व्याख्या-यथा 'स्तनितं' मेघगर्जितं शब्दानां मध्ये अनुत्तरं-श्रेष्ठ, चन्द्रो यथा तारकाणां मध्ये 'महानुभावो' मही- ६ वीरस्तुयान् । 'गन्धेषु' गन्धवत्सु पदार्थेषु यथा चन्दनं गोशीर्षाख्यं श्रेष्ठमाहुस्तथा महर्षीणां मध्ये भगवन्तं श्रेष्ठमाहुः। त्यध्ययने 'अप्रतिज्ञं' आशंसारहितमिति गाथार्थः ॥ १९ ॥
स्वयंभूरजहा सयंभू उदहीण सेटे, नागेसु वा धरणिंदमाहु सेटे।
मणोपखातोदए वा रसवेजयंते, तबोवहाणे मुणिवेजयंते ॥ २०॥
मानत्वम् । व्याख्या-यथा समस्तममुद्राणां मध्ये स्वयम्भूरमणाख्यः समुद्रः श्रेष्ठः, यथा नागदेवतानां मध्ये 'धरणो' नाग- IN राजा श्रेष्ठः, यथा सर्वरसेषु इक्षुरसः 'वैजयन्तः' प्रधानः, (एवं) तपउपधानेन-विशिष्ट तपोविशेषेण मुनिर्भगवान् वैजयन्त:प्रधान इति गाथार्थः ॥ २०॥
हत्थीसु एरावणमाहु णाए, सीहो मियाणं सलिलाण गंगा ।
पक्खीसु वा गरुले वेणुदेवे, निवाणवादीणिह णायपुत्ते ॥ २१ ॥ व्याख्या-यथा इस्तीषु ऐरावणो महान् ज्ञातः [प्राहुस्तज्झाः], यथा मृगाणां मध्ये 'सिंहः 'केशरी श्वापदजातिमध्ये प्रधानः, सलिलानां यथा 'गंगासलिलं ' गंगोदकं प्रधानभावमनुभवति। पक्षिषु मध्ये यथा गरुत्मान् वेणुदेवापरनामा x“ईक्षुरस इव उदकं यस्य स इक्षुरसोदकः समुद्रे यथा रसमाश्रित्य" हर्ष ।
॥९ ॥
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org