SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ सूयगडा पत्रं INE दीपिकान्वितम् । ॥९ ॥ व्याख्या-यथा 'स्तनितं' मेघगर्जितं शब्दानां मध्ये अनुत्तरं-श्रेष्ठ, चन्द्रो यथा तारकाणां मध्ये 'महानुभावो' मही- ६ वीरस्तुयान् । 'गन्धेषु' गन्धवत्सु पदार्थेषु यथा चन्दनं गोशीर्षाख्यं श्रेष्ठमाहुस्तथा महर्षीणां मध्ये भगवन्तं श्रेष्ठमाहुः। त्यध्ययने 'अप्रतिज्ञं' आशंसारहितमिति गाथार्थः ॥ १९ ॥ स्वयंभूरजहा सयंभू उदहीण सेटे, नागेसु वा धरणिंदमाहु सेटे। मणोपखातोदए वा रसवेजयंते, तबोवहाणे मुणिवेजयंते ॥ २०॥ मानत्वम् । व्याख्या-यथा समस्तममुद्राणां मध्ये स्वयम्भूरमणाख्यः समुद्रः श्रेष्ठः, यथा नागदेवतानां मध्ये 'धरणो' नाग- IN राजा श्रेष्ठः, यथा सर्वरसेषु इक्षुरसः 'वैजयन्तः' प्रधानः, (एवं) तपउपधानेन-विशिष्ट तपोविशेषेण मुनिर्भगवान् वैजयन्त:प्रधान इति गाथार्थः ॥ २०॥ हत्थीसु एरावणमाहु णाए, सीहो मियाणं सलिलाण गंगा । पक्खीसु वा गरुले वेणुदेवे, निवाणवादीणिह णायपुत्ते ॥ २१ ॥ व्याख्या-यथा इस्तीषु ऐरावणो महान् ज्ञातः [प्राहुस्तज्झाः], यथा मृगाणां मध्ये 'सिंहः 'केशरी श्वापदजातिमध्ये प्रधानः, सलिलानां यथा 'गंगासलिलं ' गंगोदकं प्रधानभावमनुभवति। पक्षिषु मध्ये यथा गरुत्मान् वेणुदेवापरनामा x“ईक्षुरस इव उदकं यस्य स इक्षुरसोदकः समुद्रे यथा रसमाश्रित्य" हर्ष । ॥९ ॥ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy