SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ प्राधान्येन व्यवस्थितः । तथा निर्वाणवादी(नां मध्ये ) भगवान् ज्ञातपुत्रः, यथाऽवस्थितनिर्वाणार्थवादित्वादिति गाथार्थः ॥२१॥ जोहेसु णाए जह वीससेणे, पुप्फेसु वा जह अरविंदमाह। खत्तीण सिट्टे जह दंतवके, इसीण सिट्टै तह वद्धमाणे ॥ २२ ॥ व्याख्या-यथा ' योधेषु' सुभटेषु मध्ये 'विश्वसेनः' चक्रवर्तिः प्रधानभूतः, यथा पुष्पेष्वरविन्दं प्रधानमाहुः । क्षत्रियाणां मध्ये दान्तवाक्य-श्चक्रवर्ती, यस्य वचसैव शत्रवो 'दान्ता' उपशान्ता इति भावः । सर्वक्षत्रियेषु चक्रवर्ती श्रेष्ठः, तथा ऋषीणां मध्ये श्रीवर्द्धमानस्वामी श्रेष्ठ इति गाथार्थः ।। २२ ।। ___ दाणाण सेंटुं अभयप्पयाणं, सच्चेसु वा अणवजं वयंति । तवेसु वा उत्तमबंभचेरं, लोउत्तमे समणे नायपुत्ते ॥ २३ ॥ व्याख्या-यथा दानानां पञ्चविधानामपि मध्ये अभयदानं श्रेष्ठं, "दाणाणमभयदाणं" मिति वचनात् । यतः "दीयते म्रियमाणस्य, कोटिं जीवितमेव वा । धनकोटिं न गृह्णीयात्, सर्वो जीवितुमिच्छति ॥१॥" | यथा सत्येषु वाक्येषु यद'नवा ' अपापं-परपीडानुत्पादकं वाक्यं श्रेष्ठं, तपस्सु मध्ये यथोत्तमं ब्रह्मचर्य प्रधानं भवति । तथा लोकेवृत्तमः श्रमणो ज्ञातपुत्र इति गाथार्थः ॥ २३ ॥ ठितीण सिट्टा लवसत्तमा वा, सभा सुहम्मा व सभाण सिट्ठा । Jain Education Interational For Privale & Personal use only www.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy