SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ सूयगडाङ्ग Ni६ वीरस्तु त्यध्ययने लवसत्तमीयेरोपम्यम्। दीपिका-1 न्वितम् । ॥९२॥ निव्वाणसट्टा जह सव्वधम्मा, ण णायपुत्ता परमत्थि नाणी ॥ २४ ॥ व्याख्या-यथा स्थितिमतां देवानां मध्ये लवसप्तमाः-पश्चानुत्तरविमानवासिनो देवाः सर्वोत्कृष्टस्थितिवर्तिनः। सभानां मध्ये सुधर्मा पर्पत श्रेष्ठा, यथा सर्वेऽपि धर्मा निर्वाणश्रेष्ठाः-मोक्षप्रधाना भवन्ति । एवं ज्ञातपुत्रा-वर्द्धमानस्वामिनः सकाशात परं प्रधानमन्यद्विज्ञानं नास्ति । सर्वथैव हि भगवान् अपरज्ञानिभ्योऽधिकज्ञानी भवतीति गाथार्थः ॥ २४ ॥ ___ पुढोवमे धुणति विगयगिद्धी, ण सन्निहिं कुवति आसुपन्ने । तरित्तु समुदं व महाभवोघं, अभयंकरे वीरियअणंतचक्खू ॥ २५ ॥ व्याख्या-यथा पृथ्वी सर्वपदार्थानामाधारभूता, तथा भगवानपि सर्वसचानामभयप्रदानेन धर्मोपदेशदानेन च सच्चाधार इति । यदि वा ( यथा ) पृथिवी सर्वसहा तथा भगवानपि “ सव्वं सहे धरित्तिव्य " इति वचनात् सर्वसहः । तथा धुनाति कति शेषः । विगतगृद्धिः, गाय-आहाराद्यभिलाषः, म यस्माद्विगतः, न यन्निधिं करोति मगवान् । तथा 'आशुप्रज्ञः' सर्वत्र सदोपयोगवान् केवली, न छद्मस्थ इत्यर्थः । एवंविधो महासमुद्रवद्भवौध तीर्चा निर्वाणमासादितवान् , | अभयंकरो वीरः, सर्वपरीषहोपसर्गमाहिष्णुत्वात् , अनन्तचक्षुः-केवलज्ञानवानिति गाथार्थः ॥ २५ ॥ कोहं च माणं च तहेव मायं, लोभं चउत्थं अज्झत्थदोसा। एयाणि वंता अरिहा महेसी, ण कुवई पाव ण कारवेई ॥ २६ ॥ ॥ ९२ ।। Jain Education ona For Privale & Personal use only I www.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy