SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ व्याख्या-क्रोधाद्याश्चत्वारोऽप्याध्यात्मदोषाः-संसारहेतवः । एवं चत्वारोऽपि परित्यज्य भगवान् अर्हन् जातः, तथा महर्षिः स्वयं पापं न करोति न कारयत्यन्यैरिति गाथार्थः ।। २६ ॥ किरियाकिरियं विणयाणुवायं, आण्णाणियाणं पडियच्च ठाणं । से सच्चभावं इती वेयइत्ता, उवट्रिए संजमदीहरायं ।। २७ ॥ व्याख्या-क्रियावादिनामक्रियावादिनाभज्ञानवादिनां चैनयिकवादिनां च स्थान-दर्शनम्वरूपं दुर्गतिपातहेतुं ज्ञात्वा का अपरानपि सत्वान् यथाऽवस्थिततच्चोपदेशेन वेदयित्वा--परिज्ञाप्योपस्थितः-सम्यगुत्थानेन संयमे व्यवस्थितः, स भगवान् VI दीर्घरानं ' यावजीवमिति गाथार्थः ॥ २७ ॥ से बारिया इत्थि सराइभत्तं, उवहाणवं दुक्खखयट्टयाए । लोग विदित्ता आरं पारं च, सव्वं पभू वारिय सबवारं ॥ २८ ॥ व्याख्या-स भगवान् स्त्रियं तथा रात्रिभोजनं-उपलक्षणार्थत्वादन्यानप्याबवान् ‘वारयित्वा' प्रतिषिध्य 'उप धानवान' विशिष्टतपमा निष्टतदहोऽजनि, को भावः ? सर्वपापस्थानपरित्यागं विधाय घोरतपोभिः स्वदेहशोषमकरोत् । भ। किमर्थ देहशोषकोऽजनि? दुःखक्षयार्थ । किं कृत्वा ? लोकं विदित्वा 'आरं' इहलोकं पारं' परलोकं । यदि वा 'आरं' VI मनुष्यलोकं 'पारं' नारकादिकं, स्वरूपतः तत्प्राप्तिकारणं च सम्यग् ज्ञात्वा बहुशो निवारितवान् । सर्वपापस्थानक For Private & Personal Use Only ww.jainelibrary.orप Jain Education interisordi T. I
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy