________________
सूयगडाङ्ग
६ वीरस्तुत्यध्ययनोपसंहारः।
दीपिकान्वितम् ।
निवारणं कृतवानिति गाथार्थः ॥ २८ ॥ साम्प्रतं सुधर्मास्वामी तीर्थकरगुणानाख्याय स्वशिष्यानाह
___ सोच्चा य धम्मं अरिहंतभासियं, समाहितं अटुपओवसुद्धं ।
तं सद्दहाणा य जणा अणाऊ, इंदा व देवाहिव आगमिस्संति त्ति बेमि ॥ २९ ॥ व्याख्या-अहंद्भिर्भाषितं धर्म श्रुत्वा, अर्थपदविशुद्ध-मयुक्तिकं सहेतुकं, तमेवम्भूतमहद्भाषितं धर्म श्रद्दधानास्तथा अनुतिष्ठन्तो 'जना' लोकाः 'अनायुषः' आयुष्कर्मरहिताः सिद्धा भवन्ति, अथवा इन्द्रादिपदवीं लभन्त इति गाथार्थः ॥२९॥
इतिः परिसमाप्तौ । ब्रवीमीति पूर्ववत् ।
॥९३॥
مقناع عن لعده نعنا من الفنان سعد لتستقالتلنا ناسته لمحا لنسمحه سمناها مناسقنا من المجهو
इति श्रीपरमसुविहितखरतरगच्छविभूषणश्रीमत्साधुरङ्गगणिवरसन्दृब्धायां श्रीमत्सूत्रकृताङ्गदीपिकायां
वीरस्तुत्याख्यं षष्ठमध्ययनं समाप्तम् । rmonrmmmmmmmmmminemamremememorrare
। ९३॥
Jain Education Interational
For Private Personal Use Only
www.jainelibrary.org