SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ सूयगडाङ्ग ६ वीरस्तुत्यध्ययनोपसंहारः। दीपिकान्वितम् । निवारणं कृतवानिति गाथार्थः ॥ २८ ॥ साम्प्रतं सुधर्मास्वामी तीर्थकरगुणानाख्याय स्वशिष्यानाह ___ सोच्चा य धम्मं अरिहंतभासियं, समाहितं अटुपओवसुद्धं । तं सद्दहाणा य जणा अणाऊ, इंदा व देवाहिव आगमिस्संति त्ति बेमि ॥ २९ ॥ व्याख्या-अहंद्भिर्भाषितं धर्म श्रुत्वा, अर्थपदविशुद्ध-मयुक्तिकं सहेतुकं, तमेवम्भूतमहद्भाषितं धर्म श्रद्दधानास्तथा अनुतिष्ठन्तो 'जना' लोकाः 'अनायुषः' आयुष्कर्मरहिताः सिद्धा भवन्ति, अथवा इन्द्रादिपदवीं लभन्त इति गाथार्थः ॥२९॥ इतिः परिसमाप्तौ । ब्रवीमीति पूर्ववत् । ॥९३॥ مقناع عن لعده نعنا من الفنان سعد لتستقالتلنا ناسته لمحا لنسمحه سمناها مناسقنا من المجهو इति श्रीपरमसुविहितखरतरगच्छविभूषणश्रीमत्साधुरङ्गगणिवरसन्दृब्धायां श्रीमत्सूत्रकृताङ्गदीपिकायां वीरस्तुत्याख्यं षष्ठमध्ययनं समाप्तम् । rmonrmmmmmmmmmminemamremememorrare । ९३॥ Jain Education Interational For Private Personal Use Only www.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy