SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte अथ सप्तमं कुशीलपरिभाषाध्ययनम् । 5. समाप्तं षष्ठमध्ययनं साम्प्रतं सप्तममारभ्यते कुशीलपरिभाषाख्यं । तत्र भगवद्गुणोत्कीर्त्तन कारिणः सुशीलास्तद्विपरीताः कुशीलाःः परतीर्थिकाः स्वयुध्या वा, ते कीदृशाः ? तत्स्वरूपप्ररूपिका चेयं प्रथमगाथा - पुढवीय आऊ अगणी य वाऊ, तणरुक्खबीया य तसा य पाणा । जे अंडया जे य जराउपाणा, संसेयया जे रसयाभिहाणा ॥ १ ॥ व्याख्या - पृथिव्यप्तेजोवायुकायाः सूक्ष्मबादरपर्याप्तापर्याप्तभेदेन द्रष्टव्याः । वनस्पतिकायिकाश्च तृणवृक्षबीजादिभेदाद्द्वादश भवन्ति । " रुक्खा गुच्छा गुम्मा, लया य वल्ली य पर्नंगा चेव । तणवलय हरिये ओसंहि - जलहकुहणी य बोधव्वा ॥ १ ॥” इति वनस्पतिभेदाः । तथा त्रसाः द्वीन्द्रियादयः प्राणास्तेऽपि भेदेन दर्शयति । 'अण्डजाः पक्षिणः + अण्डजाः-पक्षिगृह कोकिलादय: १, पोतादिवज्जायन्ते पोतजा - हस्ति वल्गुली चर्मचटीज लूकादयः । तत्र जरायुरहितो गर्भः पोतः ' दशबै० अवचूरो २, जरायुवेष्टिता जायन्ते इति जरायुजा - गोमहिष्यजाऽविक मनुष्यादयः ३, रसजा - आरनालदधितीमनादिषु कृमयः ४, संस्वेदाज्जाता इति संस्वेदजा - मत्कुणयूकादयः ५, सम्मूर्द्धजाः शलभपिपीलिकादयः ६, उद्भिदजाः - पतङ्गखञ्जरीटादयः ७, उपपातो - देवशयनं, तत्र भवा देवनारकाः ८ । टिप्पन कमे तदन्यप्रन्थान्तरादुद्धृतं केनापि हालाचित्कोषीयप्रतौ । For Private & Personal Use Only www.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy