________________
एयगडाङ्ग-
सूत्र दीपिका
७ कुशीलपरिभाषाध्ययने वर्जनीयत्वं दुष्कृतस्य ।
न्वितम् ।
॥ ९४॥
सरीसृपाश्च, जरायुजाः-पशवो मनुष्याश्च *। संस्वेदजा-यकामत्कुणादयः, रसजा:-दधिसौवीरादिसमुद्भवाः, इत्यादिभेदभिन्न जीवसङ्घातं प्रदाऽधुना तदुपघातदोषं दर्शयतीति गाथार्थः ॥१॥
एयाइं कायाइं पवेदिताई, एतेसु जाणे पडिलेह सायं ।।
एतेण कारण य आयदंडे, एतेसु या विप्परियासुर्वेति ॥ २॥ व्याख्या-एते षडपि पृथिव्यादयः काया भगवद्धिः प्रवेदिताः. एनेषु मातं-सुखं जानीहि । एते सर्वेऽपि जीवा: सुखैषिणो दुःखद्विषश्च, इति 'ज्ञात्वा' प्रत्युपेक्ष्य स्वकुशाग्रीयधिया पर्यालोचय, यथा-एतैः पीड्यमानैरात्मा दण्ड्यते-निःसारीक्रियते, आत्मदण्डो जायते । एतान कायान् यो दीर्घकालं दण्ड यति-पीडयति, ने (स) एतेष्वेव परिममन्तादाशु शीघ्रं 'उर्वति' याति ! य एतान् पीडयिष्यति स एतेष्वेव भयो भयः समुत्पत्म्यते । यदि वा 'विपर्यासो' व्यत्ययः, सुखार्थिभिः पीड्यन्ते परं दुःख मेव जायते, न सुखं, अयं विपर्यासः, अथवा मोक्षार्थिभिः कायसमारम्भः क्रियते ४ पर संसार द्धिरेव, न मुक्तिरिति गाथार्थः ॥ २॥
जातीपहं अणुपरिवहमाणे, तसथावरोहिं विणिग्घायमेति । * "ये च जरायुजा-जम्बालवेष्टिताः समुत्पद्यन्ते, ते च गोमहिष्यजाऽविकमनुष्यादयः" इति बृहद्वृत्तौ । x प्राण्युपघातादिकं करोति ।
॥ ९४॥
भा
in Education in
For Privale & Personal use only
|www.jainelibrary.org