SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ १५९ । १६० अह णं वयमावनं। १३० | अकुबओ णवं नथि० । अन्नाणिया ता कुसलावि संता० । १३१ अणुसासणं पुढो पाणी। अणोवसंखा इति ते उदाहु०। १३२ अणेलिसम्म खेयने । अत्ताण जो जाणइ जो य लोग० । १३९ अंताणि धीरा से वंति। अट्ठो वि सत्ताण विउट्टणं च०। १३९ अंतं करिति दुक्खाण । अहातहियं तु पवेयइस्सं। १४० अणुत्तरे य से ठाणे। अहो य राओ य समुट्ठिएहि ० । १४० अभविसु पुग धीराः। अह तेण मूदेण अमूढगस्स०। १५२ अहाह भगवं-एवं से दंते। अस्सि सुठिच्चा तिविहेण तायी०। १५३ आ अणुगच्छमाणे वितहं वियाणे । १५५ आगारमावसंता बि०। अहा बुइयाई सुसिक्खएज्जा। १५६ आघायं पुण एगेसिं०। अल्सए नो पच्छन्नभासी०। १५६ आयदंडसमायारा०। अंतए वितिगिच्छाए। १५७ | आहेसु महापुरिसा० । १५८ | आसिले देविले चेव । आमंतिय ओसविया । आसंदियं च नवसुतं० । आयतटुं सुआदाय० । आघाय किञ्चमाहेयं । श्रासूणिमक्खिराग च० । आसंदी पलियंके य०। ११३ १६३ आघं मईममणुवीय धम्म०। ११६ आदीणवित्ती वि फरेति पावं०। ११८ आयं न कुज्जा इह जीवियट्ठी० । ११९ आउक्खयं चेव अबुज्झमाणे०। १२१ आयगुत्ते सया दंते। १२८ ५८ | आहातहियं तु पवेयइस्सं०। १४० Jan Education intentional For Private & Personal use only wow.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy