________________
सूयगडाङ्ग
सूत्रं
दीपिका
न्वितम् ।
॥ ८ ॥
अवि धूयराहिं सुहाहिं० ।
अदुाइणं च सुहीणं वा० । अवि हत्थपायछेदाय० ।
अदु कण्णनासच्छेनं० ।
अन्नं मणेण चितिति० ।
अदु सावियापवाणं ।
अह तं तु भेदमावनं० ।
अह णं से होइ उवलद्धो० ।
अदु अंजणि अलंकारं० ।
असूरियं नाम महाहितावं० । अप्पेण अप्पं इह वंचइता० । अहावरं सासयदुक्खधम्मं० । अयं व तत्तं जलियं सजोयं० ।
Jain Education International
६४
६५
६६
६७
६७
६८
६९
६९
७०
७६
७९
८०
८१
८३
८४
८८
९०
९०
अभिजुंजिया रुद्दअसा हुकम्मा० । अणासिया नाम मासियाला० । अणुत्तरं धम्ममिणं जिणाणं० । अणुत्तरं धम्ममुईरइत्ता० । अणुत्तरगं परमं महेसी० । असि च लोए अदुवा परत्था० । ९५ अपरिक्ख दिट्ठ ण हुए व सिद्धी० । १०० अन्नस्स पाणस्थिहलोइयस्स० । १०२ अन्नायपिंडेणऽहियास एजा० । १०२ अवि हम्ममाणो फलगाव तठ्ठा० । १०३ अणु माणं च मायं च० । १०६
१०७
अतिकमति वायाए० । अपपिंडास पाणासि० ।
१०८
For Private & Personal Use Only
अट्ठावयं न सिक्खिज्जा० । अकुसीले सया भिक्खू० । अणु
उराले० ।
अगिद्धे सद्दफासेसु० ।
अइमाणं च मायं च० ।
अहाकडं चैव निकाममीणे० । अहाकडं वा न निकामएजा० । अरई रई च अभिभूय भिक्खू० । १२०-१४६
अणुपुवेण महाघोरं० ।
अतरिंसु तरिंतेगे० |
अहावरे तसा पाणा० । अतिमाणं च मायं च० ।
११२ ११४
११५
११६
११६
११८
११९
१२४ १२४
१२४
१२९
४ ॥ ८ ॥
www.jainelibrary.org