SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ सूयगडाङ्ग सूत्रं दीपिका न्वितम् । ॥ ८ ॥ अवि धूयराहिं सुहाहिं० । अदुाइणं च सुहीणं वा० । अवि हत्थपायछेदाय० । अदु कण्णनासच्छेनं० । अन्नं मणेण चितिति० । अदु सावियापवाणं । अह तं तु भेदमावनं० । अह णं से होइ उवलद्धो० । अदु अंजणि अलंकारं० । असूरियं नाम महाहितावं० । अप्पेण अप्पं इह वंचइता० । अहावरं सासयदुक्खधम्मं० । अयं व तत्तं जलियं सजोयं० । Jain Education International ६४ ६५ ६६ ६७ ६७ ६८ ६९ ६९ ७० ७६ ७९ ८० ८१ ८३ ८४ ८८ ९० ९० अभिजुंजिया रुद्दअसा हुकम्मा० । अणासिया नाम मासियाला० । अणुत्तरं धम्ममिणं जिणाणं० । अणुत्तरं धम्ममुईरइत्ता० । अणुत्तरगं परमं महेसी० । असि च लोए अदुवा परत्था० । ९५ अपरिक्ख दिट्ठ ण हुए व सिद्धी० । १०० अन्नस्स पाणस्थिहलोइयस्स० । १०२ अन्नायपिंडेणऽहियास एजा० । १०२ अवि हम्ममाणो फलगाव तठ्ठा० । १०३ अणु माणं च मायं च० । १०६ १०७ अतिकमति वायाए० । अपपिंडास पाणासि० । १०८ For Private & Personal Use Only अट्ठावयं न सिक्खिज्जा० । अकुसीले सया भिक्खू० । अणु उराले० । अगिद्धे सद्दफासेसु० । अइमाणं च मायं च० । अहाकडं चैव निकाममीणे० । अहाकडं वा न निकामएजा० । अरई रई च अभिभूय भिक्खू० । १२०-१४६ अणुपुवेण महाघोरं० । अतरिंसु तरिंतेगे० | अहावरे तसा पाणा० । अतिमाणं च मायं च० । ११२ ११४ ११५ ११६ ११६ ११८ ११९ १२४ १२४ १२४ १२९ ४ ॥ ८ ॥ www.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy