SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ Jain Education International अ अह तं पवेज्ज बज्झ० । अहियप्पा अहियप्पन्नाणे० । अन्नाणियाण वीमंसा० । अंधो अंध पहुं नितो० । अहावरं पुरक्खायं ० । अमणुन्नमुपायं । असंवुड अणादीयं । अनंते नितिए लोए० । अपरिमाणं वियाणाइ० । १३ १३ १५ १६ १७ २१ २३ २५ २५ परिशिष्ट नं. १ मूलसूत्राणामकाराद्यनुक्रमः । अह पास विवेगमुट्ठिते ० । अन्ने अनेहिं मुच्छिया । अहिगरणकडस्स भिक्खुणो० । अणि सहिते सुसंकुडे० । अगं वणिएहिं आहियं० । अदक्खुव ! दक्खु आहितं० । अभागमितंमि वा दुहे० । अभवि पुरा वि भिक्खवो० । अप्पेगे खुधितं भिक्खु० अप्पेगे पडिभासंति० । For Private & Personal Use Only २९ ३२ ३७ ३९ ४१ ४२ ४४ ४४ ४७ ४७ अप्पेगे पलियंतंसि० । अहिमे सुमा संगा० । अप्पेगे नातगा दिस्स० । अहिमे संति आवट्टा० । अचयंता व लूहेणं० । अह ते परिभासेज्जा० । अभुंजिया नमी विदेही ० । अणागयमपस्संता० । अह तत्थ पुणो नमयंति ० । अह सेऽणुतप्पती पच्छा० । ४८ ४९ ४९ ५१ ५२ ५५ ५८ ६० ६४ ६४ www.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy