________________
Jain Education International
अ
अह तं पवेज्ज बज्झ० ।
अहियप्पा अहियप्पन्नाणे० ।
अन्नाणियाण वीमंसा० ।
अंधो अंध पहुं नितो० । अहावरं पुरक्खायं ० ।
अमणुन्नमुपायं ।
असंवुड अणादीयं ।
अनंते नितिए लोए० ।
अपरिमाणं वियाणाइ० ।
१३
१३
१५
१६
१७
२१
२३
२५
२५
परिशिष्ट नं. १
मूलसूत्राणामकाराद्यनुक्रमः । अह पास विवेगमुट्ठिते ० । अन्ने अनेहिं मुच्छिया । अहिगरणकडस्स भिक्खुणो० । अणि सहिते सुसंकुडे० । अगं वणिएहिं आहियं० । अदक्खुव ! दक्खु आहितं० । अभागमितंमि वा दुहे० ।
अभवि पुरा वि भिक्खवो० ।
अप्पेगे खुधितं भिक्खु०
अप्पेगे पडिभासंति० ।
For Private & Personal Use Only
२९
३२
३७
३९
४१
४२
४४
४४
४७
४७
अप्पेगे पलियंतंसि० ।
अहिमे सुमा संगा० ।
अप्पेगे नातगा दिस्स० ।
अहिमे संति आवट्टा० ।
अचयंता व लूहेणं० ।
अह ते परिभासेज्जा० ।
अभुंजिया नमी विदेही ० । अणागयमपस्संता० ।
अह तत्थ पुणो नमयंति ० । अह सेऽणुतप्पती पच्छा० ।
४८
४९
४९
५१
५२
५५
५८
६०
६४
६४
www.jainelibrary.org