SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ प्रयगडा सूत्र दीपिकान्वितम् ।। ॥९५॥ " तिव्वयरे य पओसे, सयगुणिओ सयसहस्सकोडिगुणो। कोडाकोडिगुणो वा, हुज विवागो बहुतरो ७ कुशीलवा ॥२॥" यथा कृतं तथैव [सकृत् ] अनेकशो वा तस्मिन्नेव भवे जन्मान्तरे वा विषाकं ददाति । एकशोऽनेकशी वापरिभाषाहस्तपादशिरश्छेदादिकं वा लभन्ते । एवं बहुक्रूरकर्माणः कुशीला: अरहट्टयटीयन्त्रन्यायेन संसारं भ्रमन्तः 'परं' प्रकृष्टं ध्ययनेदुःखमनुभवन्ति । दुष्टं नीतानि दुर्नीतानि-दुष्कृतानि कर्माणि उदयमायान्त्येवेति गाथार्थः ॥४॥ | कुश्शीलजे मायरं वा पियरं च हिच्चा, समणवते अगणिसमारभेजा। त्वमग्नि____ अहा हु से लोए कुसीलधम्मे, भूताई जो हिंसति आयसाते ॥ ५॥ समारम्मे। व्याख्या-ये केचन धर्मार्थितया मातरं पितरं पुत्रमार्यास्वजनादिवर्ग हित्वा' त्यक्त्वा श्रमणव्रते वयं समुस्थिता:वयं श्रमणा इति मत्वा अग्निकार्य समारभन्ते, पचनपाचनादिप्रकारेण कृतकारिताऽनुमत्या अग्न्याऽरम्भं ये कुर्वन्ति, तीर्थङ्करगणधरादय एवमाहुः, कुशीलधर्मा सोऽयं पाषण्डिकलोको गृहस्थलोको वा, य आत्मसुखार्थ भूतानि 'हिनस्ति' व्यापादयति स कुशीलधर्मा । तीर्थकरगणधरा एवमाहुरुक्तवन्त इति गाथार्थः ॥५॥ अम्निकायसमारम्भे यथा प्राणाऽतिपातः स्यात्तथा दर्शयति उजालओ पाणतिवातएजा, निवावओ अगणिनिवायएज्जा। तम्हा उ मेहावि समिक्ख धम्म, ण पंडिए अगणि समारभेजा ॥६॥ ॥९५॥ Jan Education For Private Personal use only
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy