SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ सूयगडाङ्ग सूत्रं दीपिका न्वितम् । ॥ १४५ ॥ एवं ण से होइ समाहिपत्ते, जे पन्नवं भिक्खु विउक्कसेज्जा । अहवा वि जे लाभमयावलित्ते, अन्नं जणं खिंसति बालपने ॥ १४ ॥ व्याख्या - एवमात्मोत्कर्षं कुर्वन्नपरानवगणयन् समस्तशास्त्रार्थविशारदोऽपि तस्वार्थावगाढप्रज्ञोऽपि 'समाधि' मोक्षमागे ज्ञानदर्शनचारित्ररूपं न प्राप्तो भवति, परमार्थोदधेरुपर्येव पुत्रते । क एवम्भूतो भवतीति दर्शयति- ' जे पन्नवं भिक्खु विउक्कसेज्ज' त्ति, यो ह्यविदितपरमार्थतया आत्मानमेव प्रतिभावन्तं मन्यमानः स्वप्रज्ञया भिक्षुः 'उत्कर्षेत्' गर्व कुर्यात्, नासौ समाधिप्राप्तो भवति । अथवा यो हि अल्पान्तरायो लब्धिमानात्मकृते परस्मै चोपकरणादिकमुत्पादयितुं समर्थः सतुच्छस्वभावतया मदं कुर्वन् न समाधिप्राप्तः कथ्यते । स चान्यं जनं कर्मोदयादलब्धिमन्तं 'खिंसह ' ति निन्दति पराभवति, वक्ति च-न मत्तुल्यः सर्वसाधारणशय्यासँस्तारका छुपकरणोत्पादकोऽस्ति, किमन्यैः ? स्वोदरमरणव्यग्रतया काकप्रायैः कृत्यमस्तीत्येवं ' बालप्रज्ञो ' मूर्खप्रायोऽपरजनापवादं विदध्यादिति गाथार्थः ॥ १४ ॥ Jain Education International एवं मदे कृते बालसदृशैर्भूयते, अतो मदं न विदध्यादित्याह पण्णामयं चैव तवोमयं च, निन्नामए गोयमयं च भिक्खू | आजीवगं चेव चउत्थमाहु, से पंडिए उत्तमपुग्गले से ॥ १५ ॥ व्याख्या - प्रज्ञामदं तपोमदं च न कुर्यात्, अहमेव [ यथाविधशास्त्रार्थस्य वेत्ता, तथाऽहमेव ] विकृष्टतपोविधायी, नाहं For Private & Personal Use Only १३ याथातथ्या ध्ययनेपरिहार्यत्वं मदस्था नानाम् । ॥ १४५ ॥ www.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy