SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ सूयगडाङ्ग सूत्रं दीपिकान्वितम् ।। | प्रच्याव्यन्ते, नारकादिभवेत्पद्यन्ते, तत्र च सुखदासाम्यन्त इत्यर्थः । एतावता नया | व्यवस्थिता सुखदुःखं वेदयन्त्यनुभवन्ति, न वयं प्रतिप्राणिप्रतीतं सुखदुःखानुभवं निनुमहे, अनेन अकर्तृत्ववादिनो निरस्ताः, II १समयाअकर्तरि अविकारिणि आत्मनि सुखदुःखानुभवो न स्यात् । अदुवेत्यथवा ते प्राणिनः सुखं दुःखं चानुभवन्तो विलुप्यन्ते' ध्ययने उच्छिद्यन्ते-स्वायुषः प्रच्याव्यन्ते, स्थानात्स्थानान्तरं साम्यन्त इत्यर्थः। एतावता नियतिवादिन एवमाख्यान्ति द्वितीयोजीवाः पृथक् पृथग् नारकादिभवेषूत्पद्यन्ते, तत्र च सुखदुःखादिकमनुभवन्ति, ततश्च स्वस्थानाद्विलुप्यन्ते-उच्छिद्यन्ते स्वायुषः । द्देशकेप्रच्याव्यन्ते, स्थानात्स्थानान्तरं सङ्काम्यन्त इति गाथार्थः ॥१॥ नियतिअथ पुनरपि यत्तैनियतिवादिभिराश्रियते तच्छ्लोकद्वयेन दर्शयितुमाह वादिमतम्। न तं सयं कडं दुक्खं, कत्तो अन्नकडं च णं? । सुखं वा जइ वा दुक्खं, सेहियं वा असेहियं ॥२॥ व्याख्या-यत्तेन जीवेन सुखदुःखाद्यनुभूयते, एकस्मात्स्थानात्स्थानान्तरे यदुत्पत्तिर्विधीयते, तत्सर्व दुःखादि नात्मकृतं न च कालेश्वरस्वभावादिकृतं, यद्यात्मकृतं सुखदुःखादि नानुभूयते तीन्यकृतं कुतः, यदि स्वयमात्मना पुरुषकारेण कृतं सुखदुःखाद्यनुभूयेत ततः सेवकवणिक्कर्षकादीनां समाने पुरुषकारे कृते सति फलप्राप्तिवैसादृश्यं फलाप्राप्तिश्च न भवेत । कस्यचित्तु सेवादिव्यापाराभावेऽपि विशिष्टफलावाप्तिर्दृश्यते, इत्यतो न पुरुषकारात्किञ्चिदासाद्यते, किं तर्हि ? नियतेरेवेत्ये तच्च द्वितीयश्लोकान्तेऽभिधास्यते, तथा च न कालेश्वरस्वभावकृतं, यदि कालेश्वरादिकृतं सुखदुःखादि स्यात्तोकाकारमेव | स्यात् , जगद्वैचित्र्यं कुतः १ सुभगदुर्भग-सधननिर्धनादिमेदेन जगद्वैचित्र्यं दृश्यते, तर्हि ज्ञायते-कालेश्वरादिकृतमपि न, किन्तु नियतिकृतमेव सर्व । किञ्च-तत्सुखं दुःखं च द्विधा-सैद्धिकं असैद्धिकं च, यदि वा सैद्धिकं सुखमपवर्गलक्षणं दुःख Jain Educatio n al For Privale & Personal Use Only www.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy