SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ सूयगडाङ्ग सत्र I दीपिकावितम् । १६ गाथाध्ययने भिक्षुशब्दविवरणम् । ॥ १६४ गतमेवात्महितमिच्छन् प्रतिविरतो भवेत् । एतावता सर्वस्मादपि सावद्यानुष्ठानाद्विरतिं कुर्यादिति भावः । एवम्भृतो दान्तः शुद्धो द्रव्यभूतो निष्प्रतिकर्मतया व्युत्सृष्ट कायः श्रमणो वाच्यः ॥ ३ ॥ साम्प्रतं भिक्षुशब्दार्थ विवृणोति__एत्थ वि भिक्खू अणुन्नए विणीए नामए दंते दविए वोसटकाए संविधूणीय विरूवरूवे परी- सहोवसग्गे अज्झप्पजोगसुद्धादाणे, उवाट्ठिए ठिअप्पा संखाए परदत्तभोई भिक्खू त्ति बच्चे ॥४॥ व्याख्या-अत्रापि य एते पूर्वमुक्ता गुणा:-ब्राह्मणश्रमणशब्दार्थास्त एव भिक्षुशब्दविषये अवगन्तव्याः, अमी चान्ये'अणुन्नए' अभिमानरहितः, तथा 'विणीए ' विनीतः, तथा 'नामए' सदा गुर्वादौ प्रह्वो भवति 'दंते दविए वो. सट्टकाए 'इत्यादि पूर्ववत् । एवंविधो भिक्षुर्यत्करोति तदर्शयति-'संविधूणीय' सम्यग्विधूय-अपनीय ‘विरूपरूपान्' नानाप्रकारान् परीपहोपसर्गान् अधिसह्य-विधृय 'अध्यात्मयोगेन' निर्मलचित्तपरिणामेन 'शुद्धादानेन' निस्तुषचारित्रेण सम्यगुत्थानेन-सच्चारित्रोद्यमेनोत्थितस्तथा 'स्थितो' मोक्षाधनि व्यवस्थितः, परीषहोपसग्गैरगञ्जितः, संसारासारता ' संख्याय' सम्यकपरिज्ञाय दुष्प्राप्यतां कर्मभूमेर्बोधेः सुदुर्लमत्वं च ज्ञात्वा संमारोत्तरणसामग्री चावाप्य 'परदत्तभोजी ' विशुद्धाहारग्रहणशीलः, एवंविधगुणकलितो भिक्षुरिति वाच्यः ॥ ४ ॥ अथ निर्ग्रन्थशब्दार्थ विवृणोतिएत्थ वि निग्गंथे एगे एगविऊ बुद्धे संछिन्नसोए सुसंजते सुसमिते सुसामाइए आयवायपत्ते ॥ १६४ ॥ Jain Education Interational For Privale & Personal Use Only www.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy