________________
सूयगडाग-
दीपिकान्वितम् ।
॥१४॥
स्वकीयाभिनिवेशादस्थानिकोऽनाधारो बहूनां गुणानां ज्ञानादीनां अभाजनं भवति । [ कचित्पाठः ] " अट्ठाणिए होति । १३ याथाबहणिवेस"त्ति, अस्यायमर्थ:-अस्थान-मभाजनं अपात्रमसौ भवति सम्यग्ज्ञानादीनां गुणानां, किम्भूतो? बहु-रनर्थ
तथ्यासम्पादकत्वेनासदभिनिवेशो यस्य स बहुनिवेशः, यदि वा बहूनां गुणानामस्थानिको-ऽनाधारो बहूनां दोषाणां [च] निवेशः' ध्ययने स्थानं आश्रय इति । किम्भूताः ? पुनरेवं सम्भवन्तीति दर्शयति-'ये' केचन दुर्गृहीतज्ञानलवाऽवलेपिनो 'ज्ञाने ' श्रुत- अतिमानाज्ञाने शङ्का-ज्ञानशङ्का, तया मृषावादं वदेयुः, एतदुक्तं भवति-सर्वज्ञप्रणीते आगमे शङ्कां कुर्वन्ति, अयं तत् प्रणीत एव न देवर्जनीयभवेत् , अन्यथा वाऽस्यार्थः स्यात् । यदि वा 'ज्ञानशङ्कया' पाण्डित्याभिमानेन मृषावादं वदेयुः यथाऽहं ब्रवीमि तथैव
त्वं [युज्यते ] नान्यथेति गाथार्थः ॥ ३॥ किश्शान्यत्
मुनीनाम्। जे आवि पुट्ठा पलिउंचयंति, आयाणमटुं खलु वंचयंति ।
असाहुणो ते इह साहुमाणी, मायणि एसिंति अणंतघातं ॥४॥ व्याख्या-ये केचन अविदितपरमार्थाः स्वल्प[तुच्छ]तया समुत्सेकिनोऽपरेण पृष्टा:-कस्मादाचार्यात्सकाशादधीतं ? | | श्रुतं भवद्भिः, ते तु स्वकीयमाचार्य ज्ञानावलेपेन निवाना अपरं प्रसिद्ध प्रतिपादयन्ति, यदि वा मयैवैतत्स्वत उत्प्रेक्षित(ज्ञातं )मित्येवं ज्ञानावलेपात् 'पलिउंचयति'त्ति निहवते, निवं च कुर्वाणाः 'आदानं' ज्ञानादिकं मोक्षो चा, तमर्थ 'खुलु'निश्चयेन ] 'वश्चयन्ति ' भ्रंशयन्त्यात्मनः, एवं कुर्वाणाश्च ते 'असाधवः ' परमार्थतः-साधुविचारे असाधवोऽपि ।
Jain Education International
For Privale & Personal use only
www.jainelibrary.org