SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte लोगवायं निसामेज्जा० । हित्ता विद्याभितावेणं० । ये कामे ण परथेना० । व वित्तं सोयरिया चैव० । बणे मूढे जहा जंतू । बुसिए य विगयगिद्धी ० । विरया वीर। समुट्ठिया० । वेयालियमग्गमागओ० । वित्तं पसवो य नाईओ० । विबद्धो नातिसंगेहिं० । वत्थगंधमलंकारं । २४ ५५ ११५ ३ १५ २६ ३० ३२ ४३ ५१ ५२ वत्याणि य मे पडिलेहे हि० । बेतालिए नाम महाभितावे० । वेराई कुई बेरी० । वेणुगिद्धे णिचयं करेति० । वुज्झमाणाण पाणाणं० । fare गामधम्मेहि० । विसोहियं ते अणुकायंते ० । समयासट्ठि० । वर्णसि मूढस्स जहा अमूढा० । स सयं विवाय पाणे० । संति पंच महन्भूया० । सप्प विउकस्स० । ७० ८४ १०४ ११८ १२७ १२९ १४१ १५१ १५१ २ ३-७ १४ For Private & Personal Use Only सयं सयं पसंसंता । संति मे तर आयाणा० । सयंभुणा कडे लोए । सरहिं परियाप६ि० । सुद्धे पावए आया० । एसए द्वा० । सिद्धा य ते अरोगा य० । सपरिगहा य सारंभा० । बुझ किं न बुझ० । समिते उ सदा साहू० । उणी जह पंसुगुंडिया० । सेहंसि य णं ममाइणो० । सम अनयरंमि संजमे० । १६ १७ २० २१ २१ २२ २२ २४ २७ २७ ३० ३१ ३३ www.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy