________________
सूयगडाङ्ग
सूत्रं
दीपिकान्वितम् ।
॥ ३२ ॥
Jain Education I
वेयालियमग्गमागओ, मणवयसा काएण संवुडो ।
चिच्च वित्तं च णाइतो, आरंभं च सुसंवुडे चरे ॥ २२ ॥ त्ति बेमि ॥ व्याख्या - कर्मविदारणसमर्थं मार्गमागतो भूत्वा त्वं मनोवाक्कायसंवृतः पुनस्त्यक्त्वा वित्तं ज्ञातीयांश्च स्वजनान् सावद्यारम्भं च सुसंवृतः संयमानुष्ठानं चरेदिति गाथार्थः ॥ २२ ॥ ब्रवीमीति पूर्ववत् ।
[ इति ] वैतालीयस्य प्रथम, [ उद्देशकः ], प्रथमानन्तरं द्वितीयः प्रारभ्यते
प्रथमे उद्देश के भगवता श्री ऋषभस्वामिना स्वपुत्राणां देशना प्रतिपादिता, इहापि सैवाभिधीयते, तत्रेयमादिमा गाथातवसं व जहाइ से रयं, इति संखाय मुणी ण मज्जती । गोयन्नतरे य माहणे, अहऽसेयकरी अन्नोस इंखिणी ॥ १ ॥
व्याख्या--यथोरगः स्वां ' त्वचं ' निर्मोकं परित्यागाईत्वात्परित्यजति न तत्र प्रतिबन्धं विधत्ते, तथा साधुरपि रज इव रजो ष्टप्रकारं कर्म अकषायित्वेन परित्यजति, एवं कषायाभावात्कर्माभाव:, इति 'सङ्ख्याय ' ज्ञात्वा मुनिर्न मञ्जतिमदं न करोति, कथं ? गोत्रेण काश्यपादिना, अन्यतरग्रहणेन शेषाण्यपि मदस्थानानि त्यजेत् 'माहनः ' साधुः, न केवलं मदं त्यजति, अश्रेयस्करी - पापकारिणी [ 'इंखिणि 'त्ति ] निन्दा, साऽप्यन्येषां न कार्येति गाथार्थः ॥ १ ॥ अथ परनिन्दादोषमधिकृत्याह -
For Private & Personal Use Only
२ वैताली
याध्ययने
द्वितीयो
देश के
प्रतिबन्धा
दित्यागो
पदेशो
मुनीनाम् ।
॥ ३२ ॥
www.jainelibrary.org