SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ सूयगडाङ्ग सूत्रं दीपिकान्वितम् । ॥ ३२ ॥ Jain Education I वेयालियमग्गमागओ, मणवयसा काएण संवुडो । चिच्च वित्तं च णाइतो, आरंभं च सुसंवुडे चरे ॥ २२ ॥ त्ति बेमि ॥ व्याख्या - कर्मविदारणसमर्थं मार्गमागतो भूत्वा त्वं मनोवाक्कायसंवृतः पुनस्त्यक्त्वा वित्तं ज्ञातीयांश्च स्वजनान् सावद्यारम्भं च सुसंवृतः संयमानुष्ठानं चरेदिति गाथार्थः ॥ २२ ॥ ब्रवीमीति पूर्ववत् । [ इति ] वैतालीयस्य प्रथम, [ उद्देशकः ], प्रथमानन्तरं द्वितीयः प्रारभ्यते प्रथमे उद्देश के भगवता श्री ऋषभस्वामिना स्वपुत्राणां देशना प्रतिपादिता, इहापि सैवाभिधीयते, तत्रेयमादिमा गाथातवसं व जहाइ से रयं, इति संखाय मुणी ण मज्जती । गोयन्नतरे य माहणे, अहऽसेयकरी अन्नोस इंखिणी ॥ १ ॥ व्याख्या--यथोरगः स्वां ' त्वचं ' निर्मोकं परित्यागाईत्वात्परित्यजति न तत्र प्रतिबन्धं विधत्ते, तथा साधुरपि रज इव रजो ष्टप्रकारं कर्म अकषायित्वेन परित्यजति, एवं कषायाभावात्कर्माभाव:, इति 'सङ्ख्याय ' ज्ञात्वा मुनिर्न मञ्जतिमदं न करोति, कथं ? गोत्रेण काश्यपादिना, अन्यतरग्रहणेन शेषाण्यपि मदस्थानानि त्यजेत् 'माहनः ' साधुः, न केवलं मदं त्यजति, अश्रेयस्करी - पापकारिणी [ 'इंखिणि 'त्ति ] निन्दा, साऽप्यन्येषां न कार्येति गाथार्थः ॥ १ ॥ अथ परनिन्दादोषमधिकृत्याह - For Private & Personal Use Only २ वैताली याध्ययने द्वितीयो देश के प्रतिबन्धा दित्यागो पदेशो मुनीनाम् । ॥ ३२ ॥ www.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy