SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ यो अविवेकी परिभवादश्यं संसाये ज्ञात्वा मुनिजाअिथ यद्विधयं त जो परिभवई परं जणं, संसारं परियत्तई चिरं । अदु इंखिणीया उ पाविया, इति संखाय मुणी ण मजति ॥२॥ व्याख्या-यो ह्यविवेकी परं जनं पराभवति-हीलयति स पूमान् तत्कृतेन कर्मणा चिरं संसारोदधौ 'परिवर्त्तते' परिभ्रमति 'अदु'त्ति अ[य]त: परपरिभवादवश्यं संसारे भ्रमणं, अतः 'इंखिणी' निन्दा 'पापिकव' सदोपैव, अथवा 'इंखिणी' उच्चस्थानादधमस्थाने पातयति, इत्येवं 'सङ्ख्याय ' ज्ञात्वा मुनिर्जात्यादिभिर्यथाऽहमुत्तमवंशजः श्रुतवाँस्तपस्वी, असौ तु मत्तो हीन एवेति न माद्यति-न मदं विधत्त इति गाथार्थः ॥ २ ॥ अथ यद्विधेयं तदर्शयितुमाह जेयावि अणायगे सिया, जेवि य पेसगपेसए सिया। जे मोणपदं उवहिए, णो लजे समयं सया चरे ॥३॥ व्याख्या-अन्यस्तावत्तिष्ठतु, यः कोऽप्यनायका-यस्यापरः प्रभुः कोऽपि नास्ति, एवंविधश्चक्रवादिकः स्या-द्भवेत् , यश्चापि प्रेष्यस्यापि प्रेष्य-स्तस्यैव राज्ञः कर्मकरस्यापि कर्मकर, सोऽपि चेन्मौनपद-संयमस्तं समाश्रितः सोऽप्यलञ्जमान उत्कर्षमकुर्वन् सर्वाः क्रियाः परस्परतो वन्दनप्रतिवन्दनादिका विधत्ते । इदमुक्तं भवति-चक्रवर्तिनाऽपि मौनीन्द्रपदमुपस्थितेन पूर्वप्रिव्रजित]मात्मप्रेष्यमपि वन्दमानेन लज्जा न विधेया [इतरेण चोत्कर्ष], एवं सामान्येनापि विनयवैयावृत्त्यादिकाः सर्वाः क्रियाः कार्या, एवं समभावं सदा भिक्षुश्चरेत्-संयमोद्युक्तो भवेदिति गाथार्थः ॥ ३॥ Jain Education in For Private & Personal Use Only
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy