________________
रायगडाग
स्त्रं दीपिका
न्वितम् ।
क पुनर्व्यवस्थितेन लजामदौ न विधेयाविति दर्शयितुमाह
सम अन्नयरंमि संजमे, संसुद्धे समणे परिवए ।
जे आवकहासमाहिए, दविए कालमकासि पंडिए ॥४॥ व्याख्या-यः शुद्धः श्रमण-स्तपस्वी सामायिकादिके अन्यतरे +संयमे प्रवर्तमानः समचित्तः लजामदपरित्यागेन प्रव्रज्यां यावजीवं प्रतिपालयति, कियत्कालं ? यावत्कालं कथा श्रूयन्ते, मरणं यावत्समाधिवान् द्रव्यो' रागद्वेषरहितो यदि कालं करोति [ तदा] स पण्डित इति गाथार्थः ॥ ४॥ अथ किमालम्ब्यतद्विधेयमित्यच्यते
दरं अणुपस्सिया मुणी, तीतं धम्ममणागयं तहा।
पुढे फरसेहिं माहणे, अविहण्णु समयंसि रीयती ॥५॥ व्याख्या-तथा मुनिरवर्तित्वाद्रं-मोक्षं अनुदृश्य-यथा न धर्म विना मोक्ष इति पर्यालोचयति, तथा अतीतं धर्मप्रभावं जीवानां उच्चावचगतिस्थानलक्षणं, तथा अनागतं च धर्मस्वभावं अनागतभाविनी धर्मप्रभावाद्गतिं च पर्यालोच्य लजामदौन विधत्ते । कथम्भृतो मुनि: ? स्पृष्टः परुषः परीषहोपसग: 'अविहण्णु' त्ति अपि मार्यमाणः स्कन्दकाचार्यशिष्यगणवत्समये संयमे रीयत इति गाथार्थः ॥ ५॥ पुनरप्युपदेशान्तरमाह
+"संयमस्थानानां षट्स्थानपतितत्वादन्यतरस्मिन् संयमस्थाने, सामायिकच्छे दोपस्थापनीयादौ वा सं." इति हर्षकुलगणिः ।
२ वैताली| याध्ययने द्वितीयोद्देशके तीर्थकुद्धर्मोपदेशकत्वं साधूनाम्।
॥३३॥
॥३३॥
Jain Education Interational
For Privale & Personal use only
www.jainelibrary.org