SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ रायगडाग स्त्रं दीपिका न्वितम् । क पुनर्व्यवस्थितेन लजामदौ न विधेयाविति दर्शयितुमाह सम अन्नयरंमि संजमे, संसुद्धे समणे परिवए । जे आवकहासमाहिए, दविए कालमकासि पंडिए ॥४॥ व्याख्या-यः शुद्धः श्रमण-स्तपस्वी सामायिकादिके अन्यतरे +संयमे प्रवर्तमानः समचित्तः लजामदपरित्यागेन प्रव्रज्यां यावजीवं प्रतिपालयति, कियत्कालं ? यावत्कालं कथा श्रूयन्ते, मरणं यावत्समाधिवान् द्रव्यो' रागद्वेषरहितो यदि कालं करोति [ तदा] स पण्डित इति गाथार्थः ॥ ४॥ अथ किमालम्ब्यतद्विधेयमित्यच्यते दरं अणुपस्सिया मुणी, तीतं धम्ममणागयं तहा। पुढे फरसेहिं माहणे, अविहण्णु समयंसि रीयती ॥५॥ व्याख्या-तथा मुनिरवर्तित्वाद्रं-मोक्षं अनुदृश्य-यथा न धर्म विना मोक्ष इति पर्यालोचयति, तथा अतीतं धर्मप्रभावं जीवानां उच्चावचगतिस्थानलक्षणं, तथा अनागतं च धर्मस्वभावं अनागतभाविनी धर्मप्रभावाद्गतिं च पर्यालोच्य लजामदौन विधत्ते । कथम्भृतो मुनि: ? स्पृष्टः परुषः परीषहोपसग: 'अविहण्णु' त्ति अपि मार्यमाणः स्कन्दकाचार्यशिष्यगणवत्समये संयमे रीयत इति गाथार्थः ॥ ५॥ पुनरप्युपदेशान्तरमाह +"संयमस्थानानां षट्स्थानपतितत्वादन्यतरस्मिन् संयमस्थाने, सामायिकच्छे दोपस्थापनीयादौ वा सं." इति हर्षकुलगणिः । २ वैताली| याध्ययने द्वितीयोद्देशके तीर्थकुद्धर्मोपदेशकत्वं साधूनाम्। ॥३३॥ ॥३३॥ Jain Education Interational For Privale & Personal use only www.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy