SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ गाय-ममत्वमुद्धरेत-अपनयेत् , ममेदमहमस्य स्वामीत्येवं ममतां क्वचिदपि न कुर्यात् । 'आर्य' मार्ग सम्यगनानदर्शनचारित्रात्मकं उपसम्पद्येत' समाश्रयेत् । किम्भूतं आर्यमार्ग ? सर्वैः कुतीर्थिकधर्मेरकोपितं-अक्षितं, अथवा सर्वधर्मेरनुष्ठानरूपैरगोपितं, कुत्सितकर्त्तव्याभावात् प्रकटं, एवंविधमार्यमार्ग समाश्रयेदिति गाथाऽर्थः ॥१३॥ सुधर्मपरिज्ञानं च कथं स्यात्तदर्शयितुमाहसहसंमईए णच्चा, धम्मसारं सुणेत्तु वा । समुवट्ठिए उ अणगारे पच्चक्खायपावए ॥१४॥ व्याख्या-धर्मस्य ' सारं' परमार्थमवबुध्य, कथं ? सहसम्मत्या जातीस्मरणादिना अन्येभ्यो वा तीर्थङ्करगणधर. आचार्यादिभ्यो वा + समुपस्थितः-उत्तरोत्तरगुणवृद्धये 'अनगारः' साधुः प्रबर्द्धमानपरिणामः प्रत्याख्यातपापको भवति । बालवीर्यरहितः पण्डितवीर्यसम्पनो धर्मसारमववुध्य साधुः प्रत्याख्यातपापको भवतीति गाथाऽर्थः ॥१४॥ किञ्चजं किंचुवक्कम जाणे, आउखेमस्स अप्पणो। तस्सेव अंतरा खिप्पं, सिक्खं सिक्खेज पंडिए ॥१५॥ व्याख्या-स्वायुष्कस्य येन केनचित्प्रकारेण उपक्रमो भावी यस्मिन् वा काले, तज्ज्ञात्वा उपक्रमस्य कालस्य वा | अन्तराले 'क्षिप्रं' शीघ्रमनाकुलः सन् जीविताशंसामकुर्वन्-पण्डितो विवेकी संलेखनारूपां शिक्षा शिक्षेत संलेखनां कुर्यात् । + " इलापुत्रवत् श्रुत्वा चिलातपुत्रवद्वा धर्मसारमुपगच्छति, धर्मस्य वा सारं-चारित्रं, तत्प्रतिपद्यते, तत्प्रतिपत्तौ च पूर्वोपात्तकर्मक्षयार्थ पण्डितवीर्यसम्पन्नो रागादिबन्धनविमुक्तो बालवीर्यरहित उत्तरोत्तरगुणसम्पत्तये ” इति बृहद्वत्तौ । Jain Education Interational For Privale & Personal use only www.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy