SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ भयगडाङ्ग- दीपिकान्वितम् । ॥१०५॥ गृहीत्वा सम्यग् मोक्षाय 'ईहते' चेष्टते-ध्यानाध्ययनादावुद्यम विधत्ते । यबालवीय भूयोभूया-तदतीतानागतभव-N ८ वीर्याग्रहणेषु दुःखावासं वर्तते, यथा यथा च बालवीर्यवान् नरकादिषु दुःखेषु पर्यटति तथा तथा चास्याशुभाध्यवसायित्वाद- ध्ययने शुममेव प्रवर्द्धते । इत्येवं संसारस्वरूपमनुप्रेक्षमाणस्य धर्मध्यानं प्रवर्तत इति गाथाऽर्थः ॥११॥ विपाकसाम्प्रतमनित्यभावानामधिकृत्याह | कदुत्वं वाठाणी विविहठाणाणि, चइस्संति ण संसओ। अणियंते अयं वासे, णायएहि सुहीहि य ॥ १२॥ लवीर्यस्य । व्याख्या स्थानानि विद्यन्ते येषां जीवानां ते स्थानिनः, तद्यथा-स्वर्ग इन्द्रस्तत्सामानिकत्रायस्त्रिंषत्पार्षद्यादीनि मनुष्येष्वपि चक्रवर्तिवलदेववासुदेवमहामण्डलिकादीनि तिर्यक्ष्वपि यानिकानिचिदिष्टानि भोगभूम्यादीनि, तानि सर्वाण्यपि विविधानि उत्तममध्यमाधमानि ते स्थानिनस्त्यक्षन्ति, नात्र संशयो विधेय इति । तथा चोक्तम्-" अशाश्वतानि स्थानानि, सर्वाणि दिवि चेह तत् । देवासुरमनुष्याणा-मृद्धयश्च सुखानि च ॥१॥" तथाऽयं ज्ञातिभिः सहायैश्च सुहृद्भिर्यः संवासः सोऽप्यनित्यः-प्रशाश्वतः, चकारादन्यदपि धनधान्यद्विपदचतुष्पदशरीराद्यपि अनित्यमेव, धर्ममेकं विहाय " धर्म एको हि शाश्वतः" इति वचनादिति गाथाऽर्थः ।। १२॥ एवमादाय मेहावी, अप्पणो गिद्धिमुद्धरे । आरियं उवसंपजे, सवधम्ममगोवियं ॥ १३ ॥ व्याख्या-सर्वाण्यनित्यानि स्थानानि, इत्येवमादाय-अवधार्य 'मेधावी' सद्विवेकी, आत्मसम्बन्धिनी 'गृद्धिं Jain Educationditimeliona For Privale & Personal use only www.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy