SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ अज्ञानिनः । ते चैवम्भृता असद्वेद्यं पापं 'बहु' अनन्तं कुर्वन्तीति गाथार्थः॥ ८॥ एवं बालवीय प्रदर्य उपसंजिहीर्षुराह एयं सकम्मविरियं, बालाणं तु पवेदियं । एत्तो अकम्मविरियं, पंडियाणं सुणेह मे ॥ ९॥ | व्याख्या-एवं प्राक् प्रदर्शितं, तथाहि प्राणिनामतिपातार्थ शस्त्रं शास्त्रं वा केऽपि शिक्षन्ते, तथाऽपरे विद्यामन्त्रान- IN धीयन्ते, तथाऽन्ये मायाविनो नानाप्रकारां मायां कृत्वा कामभोगार्थमारम्भान् कुर्वन्ति, अपरे पुनरिणस्तत् कुर्वन्ति येन बेरेरनुबध्यन्ते । परशुरामसुभृमयोरिख । इत्यादिप्राक प्रतिपादितं सर्व बालवीय, एतत्सकर्मणां बालानां वीर्य, च शब्दात्प्रमादवतां प्रवेदितं' प्रतिपादितम् । अत ऊध्र्व 'अकर्मणां' पण्डितानां यद्वीय, तन्मे कथयतः शृणुत ययमिति गाथाऽर्थः ।।९।। तदेवाहदविए बंधणुम्मुके, सबओ छिन्नबंधणे । पणोल्ल पावकं कम्म. सल्लं कंतति अंतसो ॥१०॥ __ व्याख्या-' द्रव्यो' भव्यो मुक्तिगमनयोग्यः, बन्धनोन्मुक्त:-बन्धनात्कपायात्मकान्मुक्तः 'सर्वतः' सर्वप्रकारेण सूक्ष्मवादररूपं छिन्न-मपनीतं बन्धनं कपायात्मकं येन स छिन्नवन्धनः, एवंविधः पापकं कर्म 'प्रणोद्य' निराकृत्य 'अन्तशः' सर्वप्रकारेण शल्यं छिनत्ति-दीकरोतीति गाथाऽर्थः ॥ १०॥ यदुपादाय शल्यमपनयति तद्दर्शयितुमाहनयाउयं सुयक्खायं, उवादाय समीहए । भज्जो भज्जो दहावासं, असहत्तं तहा तहा ॥ ११ ॥ व्याख्या-नैयायिक ज्ञान-दर्शन-चारित्राऽत्मकं मार्ग मोक्षं प्रति नेतारं तीर्थकरादिभिः स्वाख्यातं, तमुपादाय Jain Education intere For Privale & Personal Use Only Alww.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy