SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ एयगडाङ्गसूत्रं दीपिकान्वितम् । ॥१०४॥ Jain Education षितात्मानः सन्तः प्राणिनां हन्तार: छेत्तारः प्रकर्त्तयितारश्च भवन्ति । कामभोगेच्छवः आत्मसुखाऽभिलाषिणश्च प्राणिनां धसका भवन्तीति गाथाऽर्थः ॥ ५ ॥ मणसा वयसा चैव, कायसा चेव अंतसो । आरओ परओ वा वि, दुहा वि य असंजया ॥ ६ ॥ व्याख्या - मनसा वाचा कायेन करणकारणाऽनुमतिभिश्चाऽन्तशः कायेनाशक्तोऽपि मनसैव तन्दुल मत्स्यवत् कर्म बध्नाति । तथा आरतः परतः - इहलोके परलोके च पर्यालोच्यमानास्ते स्वयं करणेन परकरणेन च ' असंयता' जीवोप घातकारिण एवेति गाथार्थः ॥ ६ ॥ साम्प्रतं जीवोपघातविपाकं दर्शयितुमाह- वेराई कुई वेरी, तओ वेरेहिं रुद्धती । पावोवगा य आरंभा, दुक्खफासा य अंतसो ॥ ७ ॥ व्याख्या – वैरी-स जीवोपमर्द्दकारी जन्मशताऽनुबन्धीनि वैराणि करोति । ततः वैरादपरैर्वै रैरनुरुध्यते - सम्बध्यते । परम्परानुषङ्गी वैरं जायते । किमिति १ यतः ' पापोपगा' आरम्भाः सावद्यानुष्ठानरूपा 'अन्तशो' विपाककाले ' दुःखस्पर्शाः' असातोदयविपाकिनो जायन्ते इति गाथाऽर्थः ॥ ७ ॥ किञ्च - संपराइयं नियच्छंति, अत्तदुक्कडकारिणो । रागद्दोसस्सिया बाला, पावं कुव्वंति ते बहुं ॥ ८ ॥ व्याख्या - कर्म द्विमेदं साम्परायिकं ईर्यापथिकं च । तत्र साम्परायिकं बादरकषायात्मकं जीवोपमर्दकत्वेन वैरानुषङ्गितया 'आत्मदुष्कृतकारिणः स्वपापविधायिनः सन्तो ' नियच्छंति ' बध्नन्ति के बध्नन्ति १ रागद्वेषाश्रिताः 'बालाः ' For Private & Personal Use Only ८ वीर्या य बालवीर्यत्वमसंयमे । ॥ १०४ ॥ www.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy