________________
सूत्र
सूयगडाला ग्रहणशिक्षया यथावन्मरणविधि विज्ञाय आसेवनाशिक्षया आसेवेतेति गाथाऽर्थः ॥ १५ ॥ किश्च
८ वीर्याजहा कुम्मे सअंगाई, सए देहे समाहरे । एवं पावाइं मेहावी, अज्झप्पेण समाहरे ॥ १६ ॥ ध्ययने दीपिका___ व्याख्या-यथा कुर्मः स्वान्यङ्गानि स्वकीयदेहे समाहरे-द्रोपयेत. 'एवं' अनेन प्रकारेण मेधावी पापरूपाण्यनुष्ठा
निःशेषन्वितम् ।।
नानि · अध्यात्मना' सम्यधर्मध्यानादिभावनया समाहरेत' उपसंहरेत् , मरणे समुपस्थिते सम्यक संलेखनया संलि. कर्मक्षय. ॥१०६॥ खितकायः पण्डितमरणेनात्मानं समाहरेदिति गाथाऽर्थः ॥ १६ ॥
फलत्वं साहरे हत्थपादे य, मणं सविंदियाण य । पावकं तु परीणामं, भासादोसं च तारिसं ॥ १७ ॥ पण्डितव्याख्या-पादपोपगमने इङ्गितमरणे भक्तपरिज्ञायां शेषकाले वा कूर्मवद्धस्तपादौ 'संहरेत् ' व्यापारान्निवर्तयेत् , तथा
मरणस्य । मनोऽप्यकुशलव्यापारेभ्यो निवर्तयेत् । एवं सर्वाणि श्रोत्रेन्द्रियादीनि तथा पापकं परिणाम संहरेत् । भाषादोषं च तादृश सावद्यात्मकं उपसंहरेत् । एवं पण्डितमरणं अशेषकर्मक्षयार्थ सम्यगनुपालयेदिति गाथाऽर्थः ॥ १७ ॥
तं च संयमे पराक्रममाणं कश्चित् पूजासत्कारादिना निमन्त्रयेत्तत्रात्मोत्कर्षों न कार्य इति दर्शयितुमाहअणु माणं च मायं च, तं परिन्नाय पंडिए । सुयं मे इहमेगेसिं, एयं वीरस्स वीरियं ॥ १८॥
व्याख्या-चक्रवादिना पूज्यमानेन ' अणुरपि' स्तोकोऽपि मानो न विधेयः, स्तोकाऽपि माया न विधेया, किमुत VI महती ?, एवं क्रोधलोभावपि न विधेयावित्येवं ज्ञपरिज्ञया कषाया(णां)नां (?) विपाकं ज्ञात्वा प्रत्याख्यानपरिज्ञया तन्नि ||१०६॥
Jain Education
For Privale & Personal Use Only
ItAlww.jainelibrary.org
INI