________________
कथितं, किं तर्हि ? केवलिनो मतमित्येवं भवता ग्राह्यमिति गाथार्थः ॥ ३८॥ [इतिः परिसमात्यर्थे, अबीमीति पूर्ववत् ]
الاسعافحالهه قاسمی بهاره رهن وی نهادها بما فيها من هنا في سامحه
। इति श्रीपरमसुविहितखरतरगच्छविभूषण-श्रीमत्साधुरङ्गगणिवरगुम्फितायां श्रीसूत्रकृताङ्गदीपिकायां
मार्गाध्ययनमेकादशं सम्पूर्णमिति । memememrommerconomromeonmomrinema अथ द्वादशं समवसरणाभिधमध्ययनम् ।
-eget
उक्तमेकादशमध्ययनं साम्प्रतं द्वादशमारभ्यते । चत्तारि समोसरणाणिमाणि, पावादुया जाइं पुढो वयंति ।
किरियं अकिरियं विणियंति तइयं, अन्नाणमासु चउत्थमेव ॥१॥ व्याख्या-चत्वारि 'समवसरणानि' परतीथिकाभ्युपगमसमहरूपाणि, यानि प्रावादुकाः पृथक्पृथक् प्रवदन्ति, तानि चामूनि अन्वर्थाभिधायिभिः संज्ञापदैनिर्दिश्यन्ते, तद्यथा-एके क्रियावादिनः एके अक्रियावादिनो विनयवादिनस्त्वेके, एके अज्ञानवादिन इति गाथार्थः॥१॥ अथाज्ञानवादिन एव सर्वथा असम्बद्धप्रलापिनः, अतस्तानेवादावाह
Jain Education
l
a LI
For Private & Personal Use Only
Twww.jainelibrary.org