SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ सूयगडा दीपिकान्वितम् । ॥१३०॥ तथा ये चानागता-भविष्यदनन्तकालभाविनोऽनन्ता एव तेऽप्येवमेवोपन्यसिष्यन्ति । चशब्दात वर्तमानकालभाविनः ११ मा संख्येयास्तेऽप्येवमेवोपदिशन्ति कुर्वन्ति च । एतावता ते सर्वेऽप्येनं भावमार्गमुक्तवन्तोऽनुष्ठितवन्तश्च, तेषां सर्वेषामप्यर्हता ध्ययने प्रतिष्ठान-माधारो मोक्षः, स शान्तिस्तेषां प्रतिष्ठान, को भावः ? यथा 'भूतानां ' स्थावरजङ्गमानां जगती' त्रिलोकी मनोज्ञाप्रतिष्ठानं, एवं ते सर्वेऽपि बुद्धाः शान्तिप्रतिष्ठानाः, एतावता 'शान्तिः । सर्वजीवानां दया, सैव सर्वधर्माणां मूलं सर्वे मनोज्ञैः ऽप्यर्हन्तः प्ररूपयन्तीति गाथार्थः ॥ ३६ ।। । स्पर्शरअह णं वयमावन्नं, फासा उच्चावया फसे । ण तेस विणिहपणेजा. वारणेव महागिरी ॥ ३७॥ INI कम्प्यत्वं | व्याख्या-'अथ' भावमार्गप्रतिपच्यनन्तरं तं भिक्षु ' स्पर्शाः' परीषहोपसर्गरूपाः 'उच्चावचा ' गुरुलघवः मुनीनाम्। | 'स्पृशेयुः' अभिद्र वेयुः, स च साधुस्तैरभिद्रुतः संसारस्वरूपं विदन कर्मनिर्जरां च भावयंस्तैः परीषहोपसग्गन विहन्यात , न संयमाऽनुष्ठानात् मनागपि विचलेत् । किमिव ? महावातैरिव महागिरि-मरुरिति गाथार्थः ।। ३७॥ संवुडे से महापन्ने, धीरे दत्तेसणं चरे । निव्वुडे कालमाकंखी, ए(य)वं केवलिणो मयं ॥३८॥ति बेमि ___ व्याख्या-सः साधुः ' संवृतः' संवरयुक्तः, महाप्राज्ञो धीरः, स एवम्भूतः परेण दत्ते सत्याहारादिके एषणां चरेत् । तथा 'निवृतः' कषायोपशमाच्छीतीभूतः 'कालं'मृत्युं यावत् अभिकावेत । एतन्मया प्राप्रतिपादितं, तत् 'केवलिनः' सर्वज्ञस्य मतं । एतच्च जम्बूस्वामिनमुद्दिश्य सुधर्मस्वाम्याह । तदेतद्यच्चया मार्गस्वरूपं प्रनितं तन्मया न स्वमनीषिकया ||१३०॥ Jain Education Interational For Privale & Personal use only www.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy