________________
अयादा
दीपिका
न्वितम् ।
सन्तः [ तप्ताभिः] आराभिर्विध्यमानास्त्रपुपानादिके कर्मणि विनियोज्यन्ते-व्यापार्यन्ते इति गाथार्थः ।। १४ ॥ कि
अभिजुंजिया रुद्द असाहुकम्मा, उसुचोइया हस्थिवहं वहति ।
एगं दुरूहित्तु दुवे तओ वा, आरुस्स विधिति ककाणओ से ॥१५॥ व्याख्या-ते नरकपालाः नारकान् हस्तिवाहं वाहयन्ति, यथा हस्ती वाह्यते समारुह्य, एवं तानपि वाहयन्ति । जन्मान्तरकृतं रौद्रं सच्चोपघातादिकं कर्म स्मारयित्वा, कथं वाहयन्ति । तस्य नारकस्योपरि एकं द्वौ त्रीन् वा समारुह्य, अतिभारारोपणेन अवहन्तं ' आरुष्य' क्रोधं कृत्वा अकुशेन विध्यन्ति । 'से' तस्य नारकस्य 'ककाणओ'त्ति मर्माणि विध्यन्ति । एवं उष्ट्रवाहं वाहयन्ति । पृष्ठेऽधिकभारारोपणं कृत्वा स्वयं द्वौ त्रीन् वा समारुहन्ति । अवहन्तं आरटन्तं च कुट्टयन्तीति गाथार्थः ॥ १५॥
बाला बला भूमिमणुक्कमंता, पविज्जलं कंटइलं महंतं ।
विबद्धतप्पेहि विवण्णचित्ते, समीरिया कोदृ बलिं करिति ॥ १६ ॥ व्याख्या-ते 'बाला' अज्ञानिनो नारकाः बलाद्रुधिरकर्दमाविला भूमिमाक्रमन्तः, कण्टकाकुलां च भूमिमतिक्रमितुNI मशक्नुवन्तो नरकपालैः प्रेयन्ते । ततो (विपन्नचित्ता:-)विषण्णाः मूर्छितास्ते बराका(स्तर्पकैः) बध्यन्ते । ततस्ते नरकपालाः "] समीरिताः-पापेन कर्मणा प्रेरितास्तानारकान् कुट्टयित्वा-शरीरं खण्डशः कृत्वा' बलि करिंति' नगरबलिवच्चतुर्ष दिक्षु
५ नरकविभत्यध्ययने द्वितीयो
देशके नानात्वं नारकवेदनानाम्।
॥८३॥
VI॥८३॥
Jain Educatio
n al
For Private Personal Use Only
www.jainelibrary.org