SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ अयादा दीपिका न्वितम् । सन्तः [ तप्ताभिः] आराभिर्विध्यमानास्त्रपुपानादिके कर्मणि विनियोज्यन्ते-व्यापार्यन्ते इति गाथार्थः ।। १४ ॥ कि अभिजुंजिया रुद्द असाहुकम्मा, उसुचोइया हस्थिवहं वहति । एगं दुरूहित्तु दुवे तओ वा, आरुस्स विधिति ककाणओ से ॥१५॥ व्याख्या-ते नरकपालाः नारकान् हस्तिवाहं वाहयन्ति, यथा हस्ती वाह्यते समारुह्य, एवं तानपि वाहयन्ति । जन्मान्तरकृतं रौद्रं सच्चोपघातादिकं कर्म स्मारयित्वा, कथं वाहयन्ति । तस्य नारकस्योपरि एकं द्वौ त्रीन् वा समारुह्य, अतिभारारोपणेन अवहन्तं ' आरुष्य' क्रोधं कृत्वा अकुशेन विध्यन्ति । 'से' तस्य नारकस्य 'ककाणओ'त्ति मर्माणि विध्यन्ति । एवं उष्ट्रवाहं वाहयन्ति । पृष्ठेऽधिकभारारोपणं कृत्वा स्वयं द्वौ त्रीन् वा समारुहन्ति । अवहन्तं आरटन्तं च कुट्टयन्तीति गाथार्थः ॥ १५॥ बाला बला भूमिमणुक्कमंता, पविज्जलं कंटइलं महंतं । विबद्धतप्पेहि विवण्णचित्ते, समीरिया कोदृ बलिं करिति ॥ १६ ॥ व्याख्या-ते 'बाला' अज्ञानिनो नारकाः बलाद्रुधिरकर्दमाविला भूमिमाक्रमन्तः, कण्टकाकुलां च भूमिमतिक्रमितुNI मशक्नुवन्तो नरकपालैः प्रेयन्ते । ततो (विपन्नचित्ता:-)विषण्णाः मूर्छितास्ते बराका(स्तर्पकैः) बध्यन्ते । ततस्ते नरकपालाः "] समीरिताः-पापेन कर्मणा प्रेरितास्तानारकान् कुट्टयित्वा-शरीरं खण्डशः कृत्वा' बलि करिंति' नगरबलिवच्चतुर्ष दिक्षु ५ नरकविभत्यध्ययने द्वितीयो देशके नानात्वं नारकवेदनानाम्। ॥८३॥ VI॥८३॥ Jain Educatio n al For Private Personal Use Only www.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy