SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ आवद्दती तत्थ असाहकम्मा, सप्पी जहा पडियं जोइमज्झे ॥ १२ ॥ व्याख्या-तत्र परमाऽधार्मिका: अग्निमयीं महती चितां निष्पाद्य महाराटिशब्दं कुर्वाणं, पूत्कुर्वन्तमपि नारकमग्निचितायां प्रक्षिपन्ति । ततस्ते नारकाः वराकाः विलीयन्ति, कृताऽसाधुकर्माणोऽनाचारिणो नारकाः, यथा सपिः-घृतं अग्नि मध्ये पतितं सद्य एव विलीयते, सर्वथा विलयं याति । परं नारका न म्रियन्त एव, पारदवत्पुनः सम्मिलन्तीति गाथार्थः ॥१२॥ अथ पुनरन्यदुःखप्रकारं दर्शयति सदा कसिणं पुण धम्मठाणं, गाढोवणीयं अइदुक्खधम्म । हत्थेहिं पाएहि य बंधिऊणं. सत्तं व दंडेहि समारभंति ॥ १३ ॥ व्याख्या-तत्र गाढोपनीतं कर्मभिरेवंविधं धर्मस्थानमस्ति । तत्र ते नरकपालाः नारकान् हस्तपादेषु चवा शत्रुमिव दण्डैस्ताडयन्तीति गाथार्थः ॥ १३ ॥ भंजंति बालस्स वहेण पुट्ठी, सीसंपि भिंदिति अओघणेहिं । ते भिन्नदेहा फलगं व तद्रा, तत्ताहिं आराहिं नियोजयंति ॥ १४ ॥ व्याख्या-ते परमाऽधार्मिकाः 'चालस्य' अज्ञानिनो नारकस्य दण्डादिभिः पृष्ठिं मञ्जन्ति । शिरोऽप्ययोमयेन घनेन | मिन्दन्ति-चूर्णयन्ति । ततस्ते नारकाः भिन्नदेहा-चूर्णिताऽझोपाऽङ्गाः फल कमिव उभाभ्यां पार्श्वभ्यां तक्षिताः-तनूकृताः Jain Education a l For Private & Personal Use Only www.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy