________________
सूत्रं
एयगडा- II हन्यन्ते मुद्गरादिभिरत्यन्तं पिष्टा अपि मुमपंवोऽपि न म्रियन्ते, अपितु पारदवन्मिलन्तीति गाथार्थः ॥९॥ अपि च- TV
५ नरकतिक्खाहिं सूलाहिऽभितावयंति, वसोवगं सावययं व लडूं।
विभत्त्यदीपिका- ते सूलविद्धा कलुणं थणंति, एगंतदुक्खं दुहओ गिलाणा ॥ १०॥
ध्ययने न्वितम् । व्याख्या-ते नरकपालाः दुष्कृतकारिणं नारकं तीक्ष्णाभिरयोमयीभिः शूलाभिरभितापयन्ति, यथा व्याधाः श्वापदं
द्वितीयो॥८२॥
द्देशके कालपृष्ठसकरादिकं स्ववशं कृत्वा कदर्थयन्ति, तथा तेऽपि नारकान् कदर्थयन्ति, परं शूलाभिर्विद्धा अपि न म्रियन्ते । केवलं | करुणं 'स्तनन्ति' आक्रन्दन्ति । तथा एकान्तेनाऽन्तर्बहिश्च ग्लाना:-अपगतप्रमोदाः सदा दुःखमनुभवन्तीति गाथार्थः ॥१०॥ ।
वैविध्यं सदा जलं नाम निहं महंतं, जंसी जलंतो अगणी अकट्रो ।
नारकचिटुंति बद्धा बहुकूरकम्मा, अरहस्सरा केइ चिरद्वितीया ॥ ११ ॥
विडम्बनाव्याख्या-तत्र नरके x'निह' माघातस्थान विद्यते, यत्र कर्मवशगाः प्राणिनो हन्यन्ते । तत्कथम्भूतं ? सदा 'ज्वलद्' देदीप्यमानं उष्णं, महद्विस्तीर्ण, यत्राऽग्निरकाष्ठः प्रज्वलन्नस्ति । तत्रैवंविधे स्थाने बहुकूरकर्माणो ' अरहःस्वराः ' बृहदा. क्रन्दशब्दाश्विरस्थितिकाः-प्रभूतकालस्थितयस्तिष्ठन्तीति गाथार्थः ॥ ११ ॥
चिया महंतीउ समारभित्ता, छब्भंति ते तं कलणं रसंतं । x “ निहन्यन्ते प्राणिनो यस्मिन् ” इति हर्ष० ।
॥८२॥
नाम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org