________________
छलन्तो [उड़काएहिं] द्रोणैः काकै क्रियैः प्रखाद्यमानाः अन्यसो नष्टाः सन्तः 'सणप्फएहिंति सिंहव्याघ्रादिभिर्भक्ष्यन्त इति गाथार्थः ॥ ७॥ किश्च
समूसियं नाम विधूमठाणं, जं सोयतत्ता कलुणं थणंति ।
अहोसिरं कह विगत्तिऊणं, अयं व सत्थेहि समोसवेंति ॥८॥ व्याख्या-'समुच्छुित' चिताकृतिः विधूमाऽग्निस्थानं, एवंविधानि नरकेषु यातनास्थानानि विद्यन्ते, तत्र ते नारकाः शोकवितप्ताः सन्तः पतिताः करुणं स्तनन्ति, तथा अधःशिरः कृत्वा देहं विकृत्य शस्त्रेश्च, अयोवल्लोहवत खण्डशः खण्डयन्तीति गाथार्थः॥ ८॥ अपि च
समूसिया तत्थ विसूणियंगा, पक्खीहि खजति अओमुहेहिं ।
संजीविणी नाम चिरद्वितीया, जंसी पया हम्मइ पावचेया ॥ ९॥ व्याख्या-तत्र नरके नारका ऊर्ध्ववाहयोऽधःशिरसः स्तम्भादौ परमाऽधार्मिकैर्लम्ब्यन्ते, सौनिकैः पशव हव लम्बिताः सन्तो 'विसूणियंगति उत्कृताङ्गा-अपगतत्वचः कृताः सन्तः, पक्षिभिरयोमुखै-वज्रचञ्चुभिर्भक्ष्यन्ते । एवं कदर्यमाना अपि न नियन्ते । अतो नरकभूमिः सञ्जीवनी-जीवितदात्री नरकभूमिस्तत्र गतः खण्डशश्छिन्नोऽपि न म्रियते, स्वायुषि सतीति, सा च सञ्जीविनीभूमिश्विरस्थितिका, उत्कृष्टतस्त्रयस्त्रिंशत्सागरोपमाणि यावत् 'प्रजा' सवाः प्राणिनः पापचेतसो
Jain Education
For Private Personal Use Only
Mw.jainelibrary.org