SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ छलन्तो [उड़काएहिं] द्रोणैः काकै क्रियैः प्रखाद्यमानाः अन्यसो नष्टाः सन्तः 'सणप्फएहिंति सिंहव्याघ्रादिभिर्भक्ष्यन्त इति गाथार्थः ॥ ७॥ किश्च समूसियं नाम विधूमठाणं, जं सोयतत्ता कलुणं थणंति । अहोसिरं कह विगत्तिऊणं, अयं व सत्थेहि समोसवेंति ॥८॥ व्याख्या-'समुच्छुित' चिताकृतिः विधूमाऽग्निस्थानं, एवंविधानि नरकेषु यातनास्थानानि विद्यन्ते, तत्र ते नारकाः शोकवितप्ताः सन्तः पतिताः करुणं स्तनन्ति, तथा अधःशिरः कृत्वा देहं विकृत्य शस्त्रेश्च, अयोवल्लोहवत खण्डशः खण्डयन्तीति गाथार्थः॥ ८॥ अपि च समूसिया तत्थ विसूणियंगा, पक्खीहि खजति अओमुहेहिं । संजीविणी नाम चिरद्वितीया, जंसी पया हम्मइ पावचेया ॥ ९॥ व्याख्या-तत्र नरके नारका ऊर्ध्ववाहयोऽधःशिरसः स्तम्भादौ परमाऽधार्मिकैर्लम्ब्यन्ते, सौनिकैः पशव हव लम्बिताः सन्तो 'विसूणियंगति उत्कृताङ्गा-अपगतत्वचः कृताः सन्तः, पक्षिभिरयोमुखै-वज्रचञ्चुभिर्भक्ष्यन्ते । एवं कदर्यमाना अपि न नियन्ते । अतो नरकभूमिः सञ्जीवनी-जीवितदात्री नरकभूमिस्तत्र गतः खण्डशश्छिन्नोऽपि न म्रियते, स्वायुषि सतीति, सा च सञ्जीविनीभूमिश्विरस्थितिका, उत्कृष्टतस्त्रयस्त्रिंशत्सागरोपमाणि यावत् 'प्रजा' सवाः प्राणिनः पापचेतसो Jain Education For Private Personal Use Only Mw.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy