SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ छत्रं सूबगडाङ्ग-] ' नावकांक्षन्ति' नाभिलषन्ति असंयमजीवितं, अथवा परित्यक्तविषयेच्छाः सदनुष्ठानपरायणाः मोक्षकताना 'जीवितं' ||१५ आदीर्घकालजीवितं नाभिकांक्षन्तीति गाथार्थः ॥ ९ ॥ दानीदीपिका- | जीवितं पिट्ठओ किच्चा, अंतं पावंति कम्मुणो। कम्मुणा संमुहीभूता, जे मग्गमणुसासई ॥ १०॥ | याध्ययने न्वितम् ।। ' व्याख्या-'जीवितं' असंयमजीवितं पृष्ठतः कृत्वा सदनुष्ठानपरायणाः कर्मणामन्तं-पर्यवसानं प्राप्नुवन्ति । तथा धर्माराधन'कर्मणा' विशिष्टानुष्ठानेन मोक्षस्य सम्मुखीभूता उत्पन्नदिव्यज्ञानाः शाश्वतपदस्याभिमुखीभूताः, क एवम्भूताः ? इत्याह या निष्ठि॥ १५९ ॥ | ये समासादितदिव्यज्ञाना मोक्षमार्ग ज्ञानदर्शनचारित्ररूपमनुशासन्ति-सत्वहिताय प्राणिनां प्रतिपादयन्ति स्वतश्चानु तार्थत्वं तिष्ठन्तीति गाथार्थः ॥१०॥ श्रमणाअणुसासणं पुढो पाणी, वसुमं पूयणा[सते]सुते । अणासए जते दंते, दढे आरयमेहुणे ॥११॥ नाम् । व्याख्या- अनुशासनं ' धर्मदेशनया सन्मार्गावतारणं, तद्भव्याभव्यादिषु प्राणिषु पृथक् पृथक् परिणमति, क्षित्युदकवत्स्वाशयवशादनेकधा भवति । यद्यप्यभव्येषु तदनुशासनं न सम्यक्परिणमति तथापि सर्वोपायज्ञस्यापि न सर्वज्ञस्य दोषः, तेषामेव स्वभावपरिणतिरियं, यदुलूको दिवा न पश्यति स दोषः किं सूर्यस्य ? न, तस्यैव स्वभावोऽयं, यत्सर्वज्ञवचोऽमृततुल्यमेकान्तपथ्यं न यथावत्परिणमति । (इयं) अभव्यानामेव स्वभावपरिणतिः। किम्भूतोऽसावनुशासकः | 'वसुमं' संयम(द्रव्य )वान् 'पूजनं ' देवादिकृतमास्वादय-त्युपभुङ्क्ते इति पूजनास्वादकः, ननु चाधाकर्मणो देवादि- ॥ १५९ ॥ Jain Education intamational For Private & Personal Use Only www.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy