________________
सूयगडाङ्ग
सूत्र
दीपिका न्वितम् ।।
॥१६॥
से हु चक्खू मणुस्साणं, जे कंखाए य अंतए । अंतेण खुरो वहती, चक्कं अंतेण लुद्दति ॥ १४ ॥ १५ आव्याख्या-हुरवधारणे, स एव प्राप्तकर्मविवरोऽनीदृशस्य खेदज्ञो भव्यमनुष्याणां 'चक्षुः' सदसत्पदार्थाविर्भावनान्नेत्र-IN
| दानीभृतो वर्त्तते । किम्भूतोऽसौ ? ' काँक्षाया' भोगेच्छाया ' अन्तको' विषयतृष्णायाः पर्यन्तवर्ती। आह पर:-किमन्तवर्ती
याध्ययने विवक्षितमर्थ साधयति ? साधयत्येव, अमुमेवार्थ दृष्टान्तेन साधयन्नाह 'अंतेन' पर्यन्तेन क्षुरो [नापितोपकरणं, ] वहति,
बोधिदुर्लतथा चक्रमपि-रथाङ्ग अन्तेनैव मार्गे प्रवर्तते, इदमुक्तं भवति-यथा क्षुरादीनां पर्यन्त एवार्थक्रियाकारी, एवं विषयकषाया
भत्वमकृत त्मकमोहनीयान्त एव संसारक्षयकारीति गाथार्थः ।। १४ ॥
पुण्यानाम् । अंताणि धीरा सेवंति, तेण अंतकरा इहं। इह माणुस्सए ठाणे, धम्ममाराहिउं नरा ॥१५॥
व्याख्या--अन्तप्रान्तानि धीराः सेवन्ते, तेन चान्तप्रान्ताभ्यसनेनान्तकरा:-संसारस्य तत्कारणस्य कर्मणो वा क्षयकारिणो भवन्ति । ' इहे 'ति मनुष्यलोके आर्यक्षेत्रे वा, न केवलं त एव तीर्थङ्करादयोऽन्येऽपीह मनुष्यलोके स्थान प्राप्ताः सम्यगज्ञानदर्शनचारित्रात्मकं धर्ममाराधयित्वा नराः' मनुष्याः सदनुष्ठानसामग्रीमवाप्य निष्ठितार्था-उपरत सर्वद्वन्द्वा भवन्तीति गाथार्थः ॥ १५ ॥
निट्ठियट्ठा व देवा वा, उत्तरीइ इमं सुयं । सुतं च मेयमेगेसिं, अमणुस्सेसु णो तहा ॥ १६ ॥ व्याख्या-एवंविधपूर्वोक्तसंयमक्रियाधारिणः निष्ठितार्थाः' कृतकृत्या भवन्ति, केचन प्रचुरकर्मतया सत्यामपि
Jain Educationitrina
For Privale & Personal use only
www.jainelibrary.org