________________
सूपगडा
सत्र
दीपिकान्वितम् ।
॥१४३॥
तवेण वाऽहं सहिओ त्ति मंता, अण्णं जणं पासति विंबभूयं ॥ ८॥
१३ याथा
तथ्याव्याख्या-यः कोऽपि तुच्छप्रकृतिरल्पतयात्मानं 'वसु' द्रव्यं, तच्च परमार्थचिन्तायां संयमस्तद्वन्तमात्मानं
ध्ययने मत्वाऽहमेवात्र संयमवान्-मूलोत्तरगुणानां सम्यग्विधायी, नापरः कश्चिन्मत्तुल्योऽस्तीति । येन जीवादयः पदार्थाः सम्यग् । परिछिद्यन्ते तज्ज्ञानं संख्येत्युच्यते, तद्वन्तमात्मानं मत्वा [सम्यक् परमार्थमपरीक्ष्य वाद-] आत्मोत्कर्ष कुर्यात् । तथा तपसा
त्याज्यत्वं आत्मोत्कर्ष करोति, यथाऽहमेव तपस्वी, न मत्तुल्यस्तपस्वी कश्चिदस्तीति मदं करोति । अन्यं साधुजनं गृहस्थजनं वा
ज्ञानाद्य'बिम्बभूतं ' जलचन्द्रवत्तदर्थशून्यं कूटकार्षापणवद्वा लिङ्गमात्रधारिणं पुरुषाकृतिमात्रं वा 'पश्यति' अवमन्यते साधून् ,
ष्टमदस्थाआत्मानमेव बहुमन्यते । यद्यन्मदस्थानं तत्तदात्मन्येवारोप्यापरं न किश्चित्तया पश्यतीति गाथार्थः ॥ ८॥ किश्च
नानाम् । एगंतकूडेण उ से पलेति, न विजती मोणपयांस गोत्ते ।
जे माणणट्रेण विउक्कसेज्जा, वसुमन्नतरेण अबुज्झमाणे ॥९॥ व्याख्या-एवंविधः पूर्वोक्तः पुरुषः, यथा मृगादिः कूटेन बद्धः परवशः सन् एकान्तदुःखभाग्भवति, तथा सोऽपि पुरुषो भावकूटेन स्नेहमयेन बद्धः संसारे दुःखभाग् भवति, संसारचक्रवाले प्रकर्षेण लीयते-प्रलीयते, अनेकप्रकारं संसारं परिभ्रमति । एवम्भूतश्च [' मौनपदं ' संयमस्तत्र ] मौनीन्द्रे वा पदे-सर्वज्ञप्रणीते मार्गे नासौ विद्यते, तथा नाप्यसौ उच्चैर्गोत्रे प्रवर्तते, स तु नीचैर्गोत्रं प्राप्नोति, आत्मोत्कर्षवशादिति । तथा यो हि 'माननार्थेन' पूजासत्कारादिना मदं ११४३॥
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org