________________
रेकान्तरष्टिस्तथा 'अमाइरूवेन गुर्वादीन छद्मना उपचरति. नाप्यन्येन केनचित्सा छमव्यवहारं विधत्ते, एवंविधेन। | साधुना माव्यमिति गाथार्थः ॥ ६ ॥ पुनरपि सद्गुणोत्कीर्तनायाह
से पेसले सुहुमे पुरिसजाए, जच्चन्निए चेव स उज्जुयारी ।
बहुंपि अणुसासिए जे तह(च्चे)च्चा, समे हु से होति अझंझपत्ते ॥७॥ व्याख्या-कश्चित्संसारोद्विनः प्रमादस्खलने गुर्वादिना बिपि] अनुशास्यमानस्तथैव सन्मार्गानुसारिणी 'अर्चा' लेश्या-चित्तवृत्तिर्यस्य भवति स तथाऽर्चः। तथा स एवं 'पेशलो' मिष्टवाक्यो विनयादिगुणसमन्वितः, तथा सूक्ष्मदार्शस्वास्सूक्ष्मभाषित्वात्सूक्ष्मः, स एव पुरुषजात:-स एव परमार्थतः पुरुषार्थिकारी, तथा स एव जात्यन्विता-मुकुलोत्पन्ना, सुशीलान्वितो हि कुलीन इत्युच्यते, न सुकुलोत्पत्तिमात्रेण, तथा स एव 'ऋजुकारी' यथोपदेशं यः प्रवचेते, न पुनवेक्रतया गुरुवचनं प्रतिकुलयति । तथा यश्च तथार्चः पेशल: सूक्ष्मभापी जात्यादिगणान्वितः कचिदवक्र: 'समो' मध्यस्था, निन्दा[यां पूजायां च न रुष्यति [नापि तुष्यति], तथा 'झंझा'क्रोधो माया वा, तामप्राप्तः अझंझाप्राप्तः, एवंविधः साधु| र्वीतरागतुल्यो भवतीति गाथार्थः । ७॥ प्रायस्तपस्विनां ज्ञानावलेपो भवतीत्यतस्तमधिकृत्याऽह
जे आवि अप्पं वसुमंति मत्ता, संखाय वायं अपरिच्छ कुज्जा ।
www.jainelibrary.org
Jain Education
For Private & Personal Use Only