________________
पगडाङ्गसूत्रं
दीपिकान्वितम् ।
॥ ३७ ॥
समीखल्लएहिं तवनियमचं भमईएहिं । माडु तयं कलहंता, छड्डेअह सागपत्तेहिं ॥ २ ॥ " इति ज्ञात्वा मनागप्यधिकरणं न कुर्यात्पण्डितः - साधुरिति गाथार्थः ॥ १९ ॥
सीतोद्गपडिदुगंछिणो, अपडिण्णस्स लवावसपिणो ।
सामाइयमाहु तस्स जं, जो गिहिमत्तेऽसणं न भुंजती ॥ २० ॥
व्याख्या— साधोः सचित्तोदक जुगुप्स कस्य-सचि तोदकपरिहारिणः, तथा ' अप्रतिज्ञस्य निदानं सर्वथाऽप्यकुर्वतः तथा 'लवावसर्पिणः ' लवं कर्म, तस्मादवसर्पिणः, कर्मबन्धोपादानकारणभूतादनुष्ठानान्निवर्तितस्य साधोः सामायिकमाहुः सर्वज्ञाः । यो ' गृहस्थभाजने ' कांस्यपात्रे न मुझे तस्य सामायिकं कथयन्ति जिना इति गाथार्थः ॥ २० ॥ किश्वन य संखयमाहु जीवियं, तह वि य बालजणो पगब्भती ।
बाले पावहिं मिज्जती, इति संखाय मुणी न मज्जती ॥ २१ ॥
व्याख्या—तथा जीवित-मायुः कालपर्यायेण त्रुटितं सत्पुनः ' न य संखय 'मिति ' संस्कर्तुं ' तन्तुवत्सन्धातुं न शक्यते, तथापि ' बालो' मूर्खो जनः ' प्रगल्भते ' पापं कृत्वा न लज्जते, स च बालः ' पापैः पापकर्मभिरशोभनकर्त्तव्यमयते - श्रीयते, इत्येवं 'सङ्ख्याय ' झाला मुनिर्न माद्यति असदनुष्ठानं कृत्वा मया शोभनं कृतमिति न प्रगल्भतेन धृष्टो भवतीति गाथार्थः || २१ || उपदेशान्तरमाह -
Jain Education International
For Private & Personal Use Only
२ बैताली
याध्ययने
द्वितीयो -
देश के
कलहाक
रणोपदेश:
साधूनाम् ।
॥ ३७ ॥
www.jainelibrary.org