________________
Jain Education
संसग्गि असाहु राइहिं, असमाही उ तहागयस्स वि ॥ १८ ॥
व्याख्या - उष्णोदकतप्तभोजिनः साधो[त्रिदण्डोद्वृत्त] उष्णोदकपायिनः, अथवा उष्णमेव पिबति, न शीतलं कृत्वा पितीति भावः धर्मे श्रुतचारित्ररूपे स्थितस्य मुनेः ' ह्रीमतो ' लज्जावतः एवंविवस्य साधो राजादिक संसर्गोऽप्यस माधये स्यात्-ध्यानादिविघ्नक्रदेव जायत इति गाथार्थः ॥ १८ ॥ पुनरुपदेशान्तरमाह -
अहिगरणकस्स भिक्खुणो, वयमाणस्स पसज्झ दारुणं ।
अट्ठे परिहायती बहू, अहिगरणं न करेज पंडिए ॥ १९ ॥
व्याख्या -' अधिकरण करस्य ' कलहकरस्य भिक्षोः ' प्रसह्य' प्रकटमेव ' दारुणां' कर्कशां वाचं ब्रुवतः ' अर्थो ' संयम वा स बहुपरिहीयते एतावता कषायवतः कलहं कुर्वतः कर्कशां वाचं बुवतः साधोः संयमार्थो हीयतेसंयम ध्वंसमुपयाति । बहुना कालेन सञ्चितं विकृष्टेन तपसा यन्महत्पुण्यं तत्सर्वमधिकरणं कुर्वतः साधोः क्षयमुपैति । " xजं अज्जियं चरितं, देसूणाए य पुब्बकोडीए । तंपि कसाइयमित्तो, हारए नरो मुहुत्तेण ॥ १ ॥ जं अज्जियं
x यदर्जितं चारित्रं देशोनया च पूर्वकोट्या । तदपि कषायितमात्रो हारयेन्नरो मुहूर्तेन ॥ १ ॥ यदर्जितं शमीखल कैस्तपोनियमब्रह्मचर्यमयैः । मा हु तत्कलहायन्तस्त्याष्ट शाकपत्रैः ॥ १ ॥ शमीखल कैरिति " खल्लो निम्ने वस्त्रभेदे " इत्यनेकार्थवचनाद्भेदकल्पैः शमीपत्रैरिति ।
For Private & Personal Use Only
www.jainelibrary.org