________________
सूयगडाङ्ग
दीपिकान्वितम् ।
र वैतालीयाध्ययने द्वितीयो द्देशकेकषाय
कृत्साघो.
नो अभिकंखेज जीवियं, नो वि य पूयणपत्थए सिया ।
अज्झत्थमुर्विति भेरवा, सुन्नागारगयस्स भिक्खुणो ॥ १६ ॥ व्याख्या-स भिक्षुस्तैभैरवैरुपसर्गः पीब्यमानोऽपि जीवितं नाभिकांत, जीवितनिरपेक्षेणोपसर्गाः सोढव्याः, नैवोपसर्गसहनद्वारेण पूजाप्रार्थकः स्यात्-न पूजाघभिलाषी भवेत् । एवं जीवितपूजानिरपेक्षस्य ते उपसर्गाः अभ्यस्तभावं-समीपभावमुपगच्छेयुः, शून्यागारगतस्य साधोरेवं शीतोष्णादिजनिता उपसर्गाः सुसहा भवन्तीति गाथार्थः ॥ १६ ॥ पुनरप्युपदेशान्तरमाह
उवणीयतरस्स ताइणो, भयमाणस्स विविक्कमासणं ।
सामाइयमाह तस्स जं, जो अप्पाण भए ण दसए ॥ १७ ॥ व्याख्या-येनात्मा ज्ञानादावुपनीततरः, एतावता ज्ञानादौ आत्मा स्थापितोऽस्ति येन, तस्य साधोत्रायिनः-परात्म| त्राणनिरतस्य तारकस्य, तथा भजमानस्य 'विविक्तं' स्त्रीपशुपण्डकादिवर्जितमासनं-वसत्यादिसेवमानस्य, तस्यैवम्भूतस्य | साधोः सामायिकं समभावरूपमाहुः सर्वज्ञाः। यश्चात्मानं भये परीपहोपसर्गजनिते न दर्शयेत् , तद्भीरुन भवेत्तस्य सामायिक| माहुरिति गाथार्थः ॥ १७ ॥ किञ्च
उसिणोदगतत्तभोइणो, धम्मट्टियस्स मुणिस्स हीमतो।
श्चारित्रनिष्कलत्वम् ।
Jain Education in
For Privale & Personal Use Only
ww.jainelibrary.org