________________
समया
ध्ययने
सुयगडाङ्ग-IN
सूत्रं । दीपिकान्वितम् ।।
॥१९॥
यद्वा पूर्वबद्धा निकाचिताद्यवस्था कर्मप्रकृतिर्नयन्ति *अपूर्वश्चादत्ते । एवमपि द्विपक्षासेविनो भवन्तीत्याह च-"अहवि कम्माइं अहे, बंधइ पकरेइ चिणइ उवचिणइ । कम्मियभोई साहू, जं भणियं भगवईए फुडं ॥१॥" अत्र श्रीभगवतीसत्क आलापको वाच्या+। एतावता शाक्यादयः परतीर्थिकाः स्वयूथ्या वा आधाकर्मोपभुञ्जानाः द्विपक्षमेवासेवन्ते इति सूत्रार्थः॥१॥ ____ अथामीषां सुखैषिणां आधाकर्मभोजिनां कटुकविपाकं दर्शयन्नाहतमेव अवियाणंता, विसमंसि अकोविया । मच्छा वेसालिया चेव, उदगस्सऽभियागमे ॥ २॥ उदगस्स पभावेणं, सुकंसि घातमिति उ । ढंकेहि य कंकेहि य, आमिसत्थीहि ते दुही ॥३॥
व्याख्या-तमेवाधाकर्मोपभोगजनितं दोषमजानानाः 'विसमंसि 'त्ति विषमो अष्टप्रकारकर्मबन्धश्चतुर्गतिकः संसारो वा, तस्मिन् अकोविदा:-कथमेष कर्मबन्धो भवति कथं वा न भवति केन वा प्रकारेण संसारार्णवस्तीर्यत ? इत्येवंविधे
* एतादृचिह्नद्वयान्तर्गत: पाठो बृहद्वृत्तित उद्धृतो ज्ञेयः।। १ अष्टावपि कर्माण्यधो बध्नाति प्रकरोति चिनोत्युपचिनोति । कार्मिकभोजी साधुर्यद्भणितं भगवत्यां स्फुटम् ॥ १ ॥
+ स चायं-" आहाकम्मं भुंजमाणे समणे कइकम्मपयडीओ बंधइ ? गोयमा ! अट्ठ कम्मपयडीओ बंधइ, सिढिलबंधणबद्धाओ धणियबंधणबद्धाओ करेइ चियाओ करेइ उवचियाओ करेइ हस्सट्ठिइयाओ दीट्ठियाओ करेइ" इति ।
तृतीयोदेशके आधाकर्मोप |भोक्तुद्धि
पक्षासेवित्वम् ।
॥१९॥
Jain Education Interational
For Privale & Personal Use Only
www.jainelibrary.org