SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ 'ग्रन्थातीतः,' बाह्याऽभ्यन्तरग्रन्थरहितः, अभयः-सप्तभयवर्जितः, 'अणाऊ' अनायुर्दग्धकर्मबीजत्वात् संसारे पुनरनुत्पादादेवंविधो भगवान् शुद्धधर्मप्ररूपक इति गाथार्थः ॥ ५॥ से भूतिपन्ने अणिए अ चारी, ओहंतरे धीरे अणंतचक्खू । अणुत्तरं तप्पति सूरिए वा, वइरोयर्णिदेव तमं प(गासे)भासे ॥६॥ ___ व्याख्या-स भगवान् श्रुतिप्रज्ञः-अनन्तज्ञानवानित्यर्थः। अनियतंचारी-अप्रतिबद्धविहारी, परिग्रहत्यागात्-'ओहंतरे' संसारसागरतरणशीला, धोरो-धीबुद्धिस्तया राजते, परीषहोपसर्गाक्षोम्यो वा धीरः, तथा अनन्तचक्षु:-अनन्तं केवलज्ञानात्मकं चक्षुर्यस्य (स) तथा, यथा सूर्योऽनुत्तरं सर्वग्रहेभ्योऽधिकं तपति, तस्मान्न कश्चिदधिकस्तेजसा, तथा भगवानपिसर्वोत्तमः । तथा वैरोचनोऽग्निः, स एव दीप्तत्वादिन्द्रः, यथाऽसाऽबग्निस्तमोऽपनीय प्रकाशयति तथा भगवानपि तमो. ऽपनीय यथाऽवस्थितपदार्थप्रकाशनं करोतीति गाथार्थः ॥ ६॥ ___अणुत्तरं धम्ममिणं जिणाणं, णेया मुणी कासव आसुपन्ने । इंदेव देवाण महाणुभावे, सहस्सणेता दिविणं विसिटे ॥ ७ ॥ व्याख्या-त(य)था 'जिनानां' ऋषमादितीर्थकृतां धर्मोऽयमनुत्तर:-सर्वोत्कृष्टः, तथा 'मुनिः' श्रीवर्धमानस्वामी काश्यपगोत्रीयो धर्मप्रणेता उत्पन्नदिव्यज्ञानः सर्वोत्तमो ज्ञेय इति । यथा स्वर्गे देवसहस्राणां नायको महानुभावो-महा Jain Education in For Privale & Personal use only ww.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy