________________
सूयगडात-IN
दीपिकान्वितम् ।
पुनस्तद्गुणान् कथयितुमाह
वीरस्तुउर्दू अहेयं तिरियं दिसासु, तसा य जे थावर जेय पाणा।
त्यध्ययने स णिच्चणिच्चेहि समिक्ख पन्ने, दीवेव धम्मं समियं उदाहु ॥ ४॥
वीरप्ररूपिव्याख्या-ऊर्द्धमधस्तिर्यगदिशासु ये जन्तवस्त्रसास्तथा स्थावराश्च, तान् सर्वानपि(स) मगवान् केवलज्ञानिनाजानाति । |
तधर्ममकथं जानाति ? नित्यानित्यभेदेन, द्रव्यास्तिकतया नित्यान् पर्यायास्तिकतया त्वनित्यान् समीक्ष्य प्रज्ञः' केवलज्ञानेन INहात्म्यम् । सम्यग् ज्ञात्वा, भगवान् द्वीप इव संसाराऽर्णवपतितानामाश्वासहेतुत्वाद्वीप इव, यदि वा सर्वपदार्थप्रकाशकत्वादीप इव, संसारार्णवतारणक्षम धर्म समतया 'उदाहुः' उदाहृतवानिति गाथार्थः ॥ ४ ॥
से सव्वदंसी अभिभूय नाणी, णिरामगंधे धिइमं ठितप्पा ।
अणुत्तरे सबजगंसि विजं, गंथाअतीते अभए अणाऊ ॥ ५। व्याख्या-यो धर्म प्ररूपितवान् स भगवान् कीदृशः? से सव्वदंसी' स बर्द्धमानस्वामी सर्वदर्शी, परीषहान 'अभिभ्य' जित्वा ज्ञानी जातः, तथा निरामगन्धः, अपगतः 'आमो' अविशोधिकोव्याख्यो ‘गन्धो' विशोधिकोट्याख्यो यस्मात् स निरामगन्धः, मूलोत्तरगुणविशुद्धसंयमपालक इत्यर्थः । तथा संयमे 'धृतिमान् ' दृढः । तथा स्थिवात्मा अशेषकर्मक्षया(द्) व्यवस्थितः आत्मा स्वरूपे यस्य, सर्वजगति 'अनुत्तरः' प्रधानः, तथा 'विद्वान् ' सर्वज्ञस्तथा
॥८७॥
Jain Education
For Private & Personal Use Only
|www.jainelibrary.org